________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [२], नियुक्ति: [२४९...], [वृत्ति-अनुसार सूत्रांक १४६-१५०]
(०१)
ममता
भीत्राचा
पयायादि
रांग मूत्र
चूर्णिः ॥१६७।
प्रत
वृत्यक
दातिणा परीसहातियेदि, फासग्गहणा सेसग्गहो कतो, सेसावि परीसहा उपसग्गा परीग्गहिता भवंति, विविधपगारे िणोल्लए विप्प-100 णोल्लए, 'एस समिताए परियाए वियाहिते' समगमणं समिया, पारगमर्ण परियाए, विविहं आदिते वियाहिते, आह-भणितं | भगवया सम्बपरीसद्दोवसग्गाणं फरिसं समणुण्णातं, तं किं जुलाहारविहारस्स रोगपरीसहा फुसंति ?, जतो पुच्छा-'जे असत्ता | | पावेहि कम्मेहि जे इति अणुद्दिदुस्सग्गहणं, ण सत्ता असता, पावं चरित्तमोहणिजं, तं जेसि खओवसमं न गतं ते असता, हिंसा| दिसु वा पावकम्मेसु असता, उदाहु'चि उदीरितवान् रोगा बक्खमाणा गडि०, अदुवा आतंका आसुधादिणो मलाति 'फुसंति' पावंति वागरणं 'इति उदाहु' इति परिदरिसणे, उज्जतं आहु उदाहरितवां वीरो तिस्थगरो अण्णतरो वा आयरियविसेसो, किं उदाहु, चरिचमोहस्स कम्मखओवसमेणं चरितं लम्भति, वेयणिजस्स उदयेणं रोगा भवंति, ते य केवलिणोऽवि भवंति, अतो अमग्गणा एसा, ते एवं जति उडिजिज अतो ते फासे पुट्ठो विप्पणोल्लेजा, सणंकुमारराया दिहतो, 'ते' इति ते रोगातके अण्णे | वा परीसहोबसग्गे, विविहं पणोल्लए विष्पणोल्लए, कही, ते तु उप्पण्णा संता सरीरलयं करिना तहाचि ते सोढब्बा, इमेण आलंब-10 गण-'से पुर्व एतं पच्छाऽवेत' से इति णिसे, पुवंणाम वट्टमाणपरिग्गहाओ, जहिं सिस्सो पण्ण विअति ततो कालतो जं पढमं । | तं पुव्वतो, जं अग्गतो तं पच्छा, तवचरण आरंभकालाओ वा, तहा रोगातकादयः कायावा, अहवा पुग्वं असंजतत्तं पच्छा संजतन, IN |तहा पुग्वे पच्छिमे वा बये 'एतंति ओरालियं, मिदुरस्स भावो भेउरधम्म, ण मिजमाणं-कतोयिवि भेदंण देति, विविहं धंसति | विद्धंसति, विद्धंसणधम्म अभिन्जमाणं जिण्णसगडं विद्धंसति, रुक्खं पतं, साडो वा सडवणम्मि, ऊसाणुगतं कुई वा, पडणधर्म अवस्सं एतेण मरण अमतेण वा पडियन्वं, आदिवंतत्ता अधु-अणियतं, ण सासतं भवतीति असासर्त, इट्ठाहाराओ चिञ्जति
[१४६१५०]
DANCINE
॥१६७।।
दीप अनुक्रम [१५९१६३]
र
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[179]