________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [२], नियुक्ति: [२४९...], [वृत्ति-अनुसार सूत्रांक १४६-१५०]
(०१)
गानि
SANS
प्रत वृत्यक [१४६१५०]
खणा इति णिब्वेसकालो, अम्बिसणसीलो अण्णेसी, भणितं-गवेसति, एतं खर्ण अण्णिसित्ता किं काय, अतो पुचतिरांग -IYA
'एस मग्गे आयरिए' एस इति एस णाणादितिगसारमग्गो गाणदंसणारिएहि साहु आदितो वा वेदितो पवेदितो, एत्थ नाणादि-| पूर्णिः
आरियपवेड्यमग्गे उद्वितो गिहादीणि परिचइता सारपदं आदाय मोक्खणिमि उडितो ण पमायए, पमातो पंचविहो, तत्व ॥१६६॥
चरित्तसक्खियाणि अहिंसाईणि, तत्थ अप्पोवमेण अण्णेसिपि अहिंसा कायब्वा, तत्थ इमं मुत्तं-'जाणितु दुक्खं पत्तेयसायं णचा दुक्खं सारीरादि, एगेगं प्रति पचेयं, सच्चपि एतं सारीरातिदुक्खं पत्तेयं भवति, जं भणितं-असाधारणं, सातं णाम सुई,2 | अत्थोवणअओ उ दहन्बो सातमवि पत्तेगमेव भवति, कई पत्तेगे सुहदुक्खे', जहा तब पियअप्पिये सुहृदुक्खे एवं अण्णस्सावि, अतो दुक्खं अण्णस्स ण कायम्ब, तं च सातासाताणं णेगलक्खणं सत्ताणं भवति, अतो सुतं-पुढोछंदा' छंदो णाम इच्छा, जहा | कस्सयि मजं सुहं तदेव चऽण्णस्स असुह, तहा खीरभोयणं कंजियपियर्ण वा, एवमादि, एगस्स पिया च्यासी मासी अण्णस्स बेसरी' णाणाति भावसंधी भवति, छेदपि सुई मण्णति जहा गण्डगंडभेदं, अम्गिपवेसादीणि य, तत्थ अण्णे सुई दुक्खं मण्णंति, जहा बद्धा सुस्वममाणा, वहा अणिट्ठदारओ राया बज्झमाणाईणि, एवमादि दुक्खे सुहामिसंधी, सुहे य दुक्खामिपाओ पुढोछंदाणं माणवाणं, अहवा पुढोछंदाणं-पुढोसंकप्पाणं, अणिवारितछंदाणं, जं भणित-बहुइच्छाणं, पुढो चैव दुक्खं भवति, किं तं', सम्म | अपंतसंसारियं, विरतो पुण पत्तेयं पचेयं सातासातं णचा अणारंभजीवी 'से अविहिंसमाणे' से विरते ण हिंसमाणो जहा
अविहिंसमागो तहा अबदमाणो मुसाबादं जाव अपरिग्गहेमाणे इच्छेवं विरतण आणरंभजीविणा तबो अधिट्टायन्यो, तत्थ उपदेसो |'पुढो फासे' अहवा जति तं विरतं परीसहा फुसिमा तत्थ सुत्तं 'पुढो कासे विप्प० पुट्ठो पत्तो, केण?-सीतउण्हदसमसगव- ॥१६६॥
दीप अनुक्रम [१५९१६३]
IHAR
र
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[178]