________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [१], नियुक्ति: [२३४-२४९], [वृत्ति-अनुसार सूत्रांक १४०-१४५]
(०१)
श्रीआचा- रांग मूत्र
चूर्णिः ॥१६॥
प्रत वृत्यक [१४०१४५]
वा एगणिच्छयाणं चरिया, जहा चोराण, सा दुविहा-पसस्था अप्पसत्था य, तत्थ पसत्था दबओ एगस्स अणेगेसि वा राग-10 अप्रशस्त| दोसरहियत्ता एगचरिया भवति, थेरकप्पिओ कारणिओ एगो होजा अहव्वाणो, इहरा अणेगा, भावतो पुण तेर्सि रागदोसरहि-II
याणं, णियमा पडिमापडियनो दयओवि भावओवि एको, गच्छणिग्गता भणिता, अप्पसत्थदम्वेगवरियाए आहरणं, एकम्मि |गामे एको कुट्ठी उड़सरीरो छदछडेण अनिक्खिनेण तपोकम्मेणं तस्स गामस्स णिग्गमपहे आतवेति, वितियोवि तस्स एगचरो|2.
तस्स गामस्स अदूरसामंते गिरिगहणे आयावेति अदुमदुमेण, तस्स गामदुवारातावगस्स गामो आउट्टो वंदति आहारातीहिं णिमं| तेति दुकारकारओति, भणितं तेण-ण अहं दुकरकारओ, गिरिणिज्झरवासी दुकरकारओ. ततो ते गामिल्लमा तं गंतु पूएंति आहा-|
रादीहिं, दुकरं च परगुणा भणितुंति तंपि पूइंति, एवं तेसि एगचरिता, अण्णे भण्णंति-एको दगसोयरियो अण्णेण सह समं मंतेचा | पुब्बदेसाओ पासंडिगभं महुरं आगम्म तीसे दाहिणपासे नारायणकोट्टे म्तिो, छट्ठातिपारणए गोमयं मायिट्ठाणेणं भक्खयति, | इस्थिसई च णावलति, जति णाम कंचि वेदपारगं आलवति तपि चिर उचासितो रहस्से, सेसं तु णममाणं हत्थभमुहाकपातिपदि एवं कुकुडेण आगंपितो लोगो वत्थअण्णपाणातिएहिं पूएति, अण्णो य से वितिजओ आगम्म उत्तरिल्ले पारायाणकोट्टे ठितो, ते हिंडता अण्णोष्णं पणमंति, अण्णोष्णस्स य एगओ एगमेगं पसंसंति, एवं ने एगचरिया, ते लोगं भक्खेत्ता, 'से बहुकोहे'N अवंदिता पमादेण परेसिं दा दिजमाणे पसंसिज्जमाणेसु वा परेसु बहुकोई गन्धंति, यदुक्तं भवति-पुणो पुणो कुझंति, एवं अब |दितो अपूर्यतो वा माणं करति, कुरुक्यादीहिं कहिं बहुमायितं, सब्बं एतं आहारातिलोभेण करेंति, कोहादिएहि व 'बहरतो' उवचिणन्ति कम्ममयं, वोडियमादीवी रजेण दिइसरीरा लोयरंजणढे पंसुच्छारेसु य सुयंति, यहुणहे' णडेव बहुवेसे करेति, ॥१६॥
दीप अनुक्रम [१५३१५८]
र
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[175]