________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [१], नियुक्ति: [२३४-२४९], [वृत्ति-अनुसार सूत्रांक १४०-१४५]
(०१)
प्रत वृत्यक [१४०१४५]
श्रीआचा
| कुची जी शिखी मुंडी 'बहुसंकप्पत्ति पूया आहार सग्गे य मोक्खे य पत्थंति, अहवा गिहीणं एगेसि एगचरिया, जहा गंठि- बहुक्रोधादि रांग सूत्र
भेदाणं, तेसिपि भाणियध्वं 'बहुकोहे जाव बहुसंकप्पेति, बहुं वा कुज्झति कतगकोहेणं इतरेण वा, ककं च करित्ता माणमाया जुत्ती ॥१६॥
सुवण्णगादीण पंथे पाडेति, सव्वं एतं लोभा, बहुरओ-बहुकम्मबंधो, बहुणडे वत्थाभरणमादिएहि, बहुसंकप्पे पुतदारादिभएण || बहु तावेस पाणातिसंकप्पा, एवं अनेसिपि चोरचारियसथिल्लगादीर्ण एगचरिया विभासियग्या, ते पुण सरिसति परूविता, इह | तु कुलिंगेगचरियाए अहिगारो, सो एवं एगचारी 'आसवक्की वसत्ति' आसवेसु बीसत्थो आसवकी (वसनी) अहवा आसवे |2.
अणुसंचरति आसव० पलिच्छपणे 'प्रलीयते भयं येन, यच भूत्वा प्रलीयते । प्रलीनमुच्यते कर्म, भृशं लीनं यदात्मनि ॥१॥ | 'उहितवादं पवमाणे कत्थ उद्विता ?, धम्मे, वयमवि पवयिता, एवं मिसं वयंति पवदमाणा, उद्वित्तावि मोक्खगमणाए । | परिण्णाओ पडंति-पवतंति, लिंगत्थावि केयि नाणादीहितो पडंति, उहितवादं वदंति, एवं ते हिंसगविसयारंभा एते संधि अयुज्झमाणा, जहा मणुस्सेसु चेव कम्मक्खयो भवति ण अण्णत्थ, केवलं लोगपडिवायसंकाए सए सासणे पडिसिद्धाणिवि आयरंति, जत्थ इमं सुत्तं 'मा मे केइह दक्ख' मा मे कोयि पेक्विहिति, अतो छण्णं आसेवति, छण्णेची उबिम्ग एव भवति, मा मे | कोवि पेक्खिहिति णिचुबिग्गो 'अण्णाणपमायदोसेणं' अण्णाणाणि-कुसासणाणि सकमन्नादीणि, तेहिं गावरूढतत्तभावितPAI मतं, अहवा 'पत्थि ण णिच्चो ण कुणति०' अन्नाणमिति सणमोहणिजं गहितं, पमातग्गहणा चरित्तमोहणिजं, पंचविहो वा पमादो, .सो एवं अण्णाणदोसा पमायदोसातो वा 'सततं मूढे सततमिति णिचं, मोहो अण्णाणं दंसणमोहोवा, धम्म' सुयधम्म चरितधम्मं च जेण कसिणं कम्मं स्वपिअति, एवं ते हिंसगविमयारंभगा एगचरियावि होतगा धम्म णाभियाणंति, अहापया' विसय- ॥१६॥
दीप अनुक्रम [१५३१५८]
पर पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार' जिनदासगणि विहिता चूर्णि:
[176]