________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [१], नियुक्ति: [२३४-२४९], [वृत्ति-अनुसार सूत्रांक १४०-१४५]
(०१)
बताय
मालता
प्रत वृत्यक [१४०१४५]
श्रीआचा|| हिट्ठादीणं जेण बुञ्चति 'कट्टुमेव' करित्ता, एवमवधारणे, किमबधारयितव्यं ?, एवं करिता रहिते मेहुणसंसग्गा, अब परिवजने, 01 रांग मूत्र- IN अवयाणति, जं भणितं-हवति, तं कहं तुमं एवं करेसिति चोदितो परेणं ण अहं एवं करोमि अवयाणति अबयाणंति वा बुच्चति, चूर्णिः
| लोयसिद्धत्ता चोदितो रुस्सति, तं वा अप्पाणगं दोसं तस्स उपरि हुन्मति, पढिजह य-'तमेवावियाणतो' ण अहं एतं कहंपि ॥१६१।।
जाणामि, णागार्जुनीयास्तु पति-'जे खलु विसएम बतिसेवित्ता नालोएति, परेणं वा पुढे णिहवति, अहवा तं परं सएणेच दोसेण पाविद्वतरएण वा उवलिंपिला, एवं हिमादीणिवि कटु मंटुकलियाखमओ व तस्स अविजाणतो 'बितिया मंदस्स यालया', अप्पमिति अवचयमि थुल्लमिति उपचयमि, मंदो तु दोसुवि, पगत, भणितो तु देहमंदो, उभये वा विबलता चालया, एगा ताव तम्स बालना किचं सागारियंति, चितिया जं णालोएति, ण वा अकरणाए अम्भुट्टिता पायच्छिच पडिबज्जति, पिण्ड-VA वतो वा अलियवेरमणभंगा वितिया, जो पुण सम्म आलोएति जाव अकस्माए अन्भुटेति तस्स एमा बालया भवति, अहवेतं । विसयणिमित्तं आसेविज्जति, तेवि ण ते विसए 'लद्धो हरस्थाएलद्धो णाम पडुप्पन्नो हुरत्था णाम देसीभासातो बहिद्धा, लदेखि | ताव किं पुण अलद्धेवि ? जहा चित्तो खुड्डए वा, कस्स बहिदा ?, धम्मस्स, णवि तं आसेवंतस्स धम्मो भवति, तेण एते धम्मोMIवरोधगत्तिकाउं साहु चरित्तातो चित्तातो वा बाहिं कुज्जा, 'पडिलेहा' एते एवंविधा पपइत्ति विक्खाए आगमित्ता 'आण| विज' तित्थगरणाए आणविज्जा 'अणासेवयाएत्ति बेमि' अणासेवणं, जे भणिय-तं अकरणं, को दोसो विसयासेवणा-12
एत्ति !, अतो दुञ्चति-'पासह पगे रुवेसु गिद्धे' ओहाणुप्पेहिणो इतरे वा बुचंति पासध, एगेत्ति ण सम्वे, स्वग्गहणा सेसिदि | यगाण गहण, रूव तत्थ पहाणं हारितं च नेण नग्गहणं, अहवा रूब इति सव्वविसयाणं मुत्तिमनं अक्खातं भवति, गिद्धा-मुच्छिता,
दीप
॥१६॥
अनुक्रम [१५३१५८]
र
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[173]