________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [१], नियुक्ति: [२३४-२४९], [वृत्ति-अनुसार सूत्रांक १४०-१४५]
(०१)
मंदत्वादि
प्रत वृत्यक [१४०१४५]
श्रीआचा-14
|कोति मरतीए समं तीए 'मंदस्स अवियाणतो मंदो सरीरे बुद्धीए य, एकको उयचये अवचये य, इह तु भावमंदोऽवचये द्रष्ट- रांग सूत्र- व्या, जतो बुच्चति-'अवियाणतो' किंति', कूरकम्मफलविवागं, पंडियाणवि एवं सोयकमाणि आउगाणि, तेऽवि कुसग्गजल-1
चूर्णिः बिंदुउवमाए बहुयातो रातीओ गाउं सता जतंति, भणियं च-'धम्म आयरमाणस्स, सफला जंति राइओ लोगोवि एवं जाणति॥१५९॥ 'जह जीवितं अणिचं०' तं च ण सम्मं जातं भवति, कई ?, जतो-'कूराणि कम्माणि बालो' णियाणि णिरणुकोसाणि कूराणि हिंसाति
अट्ठारसठाणाई मिर्स कुव्वमाणे, अहवा कायमाणमाणि, वालो पुच्चभणितो, तत्थं कूरकम्मनिवत्तितेण 'तेण दुक्खेण मूढे विपरियासमेति' दुक्खं-कम्म, मृदो तमि हु(तम्मि हुओ)सो तासु तासु गतीसु उववञ्ज विष्परियासमेति, तंजहा-जम्मातो मरणं, मणुस्सा णरगं, परगावि तिरियतं, सुहा दुक्खं एवमादिविवञ्जासं, मुहत्थीवि कूराणि कम्माणि काउं दुक्खं अणुभवति, अहवा मूढोति वा बालोत्ति वा एगट्ठा, तेण दुक्खेण बाले बिप्परियासो सो 'मोहेण गम्भ मरणाति एति' आदिरंतेण सहेतो मोह-| म्गहणा रागहोसग्गहणं, तेहितो कम्म, ततो गर्भ मरणाति एति. पदंति य 'मरणादुबेति' पुवं मरणं पच्छा गम्भो ततो पाव| वृद्धी ततो भूयो हिंसादिकूरकम्मपत्ति ततो कम्मस्स भरो भरणा परगदुक्खागि, जतो वुचति एत्य मोहे पुणो २ एत्थ मोहे'ति
एन्थ कम्मसंभारे मोहे पुणो जाती पुणो मच्चू पुणो दुक्खं जाव अणादियं अणवयग्गं, अहवा 'एत्य मोहे ति एत्थ संसारे | | हिंडमाणस्स तासु तासु गई पुणो पुणो कम्मबंधो भवति, एयं संसारियं दुक्ख पेच्छि ऊण एत्थ मोहे पुणो पुणो ण भविआमो | इति 'संसयं परियाणतो' संसेतीति संसयो, सो य अण्णाणे मरणे य, तत्थ अण्णाणे दो अस्थि अस्तित्ता बुद्धि संसयति, मरणसंसये मरणमेव, लोगेवि वत्तारो भवंति-मरणसंसये वट्टति, संदेहे वा, परिण्णा दुविहा-जाणणापरिष्णा पञ्चक्खाणपरिण्णा य, तं |
॥१५९॥
दीप अनुक्रम [१५३१५८]
र
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[171]