________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [१], नियुक्ति: [२३४-२४९], [वृत्ति-अनुसार सूत्रांक १४०-१४५]
(०१)
श्रीआचा-
saco
॥१५८
प्रत वृत्यक [१४०१४५]
सहादि ते तस्स दुछया भवंति जेण तदत्थं कायसु पबत्तति, जतो य सो गुरुकामो भवति तम्हा सो तनिमित्तं पावं उवचिणाति, पाचोदया 'ततो से माइस्स अंतो' तत इति तम्हा 'मां मारयते यस्मान्ममारिभूतथ मारयति थाऽन्तो अनुसमयं मरणादपि कर्म भवो वा भवेन्मारः ॥१॥ अंतो इति अभ्यन्तरे, जतो य सो मारस्स अंतो वति, ततो इति तम्हा 'से'त्ति निदेसे, कस्स, तस्स कामगुरुस्स, दूरे णिबाणस्स, अहवा जो छक्कायसमारंभे वट्टति तप्पडिपक्खो जस्स अगुरू कामा, सो किं संसारस्स अंतो?, पेहिता पुच्छा, 'णेव से अंतो' अभिसरतो, दूरे, णिच्याणे जेण परि लद्धं होति ण सो कम्मसंसारस्स अंतो परति, जम्हा बार-II सविहे कसाए दूरेति, दूरेवि ण भवति, जेण उकोसेण सत्तद् भवग्गहणाइ नाइ कमति, जंबुस्वामी वा पुच्छति-जेण एतं अज्झ-100 यणं आयारो वा पणीतं सो तहिं काले संसारस्स किं अंतो चाहिं वा आसी ?, ततो भण्णति-'णेव सो अंतो,णेव सो बाहिं। अंतो ण भवति जेण लद्विघातीणि चत्वारि खीणाणि, जेण केवलिकम्माई चचारि चरिमसमयावेक्खीणि भवंति तेण दूरेण भवति । एवं संसारस्स व अंतो व रेण वठ्ठमाणो 'सो पासति फुसियमिव' स इति भगवं फुसितंति उदयविन्दु कुसग्गे लंबति अण्णस्त अणागमे किंचि तस्थेव सुक्खति, किंचि पदुप्पट णिवतति वातेरितं, मिसं नुणं पनुष्णं, पततीति पनुष्णं, णिवतं अधिगं वा पतति णिपतति, तवणियमतवा णिवतति, वायतीति वातो, ईरितं-कंपितं, वातेण ईरितं वातेरितं, तथा गोणाति पुरिसेण वा | एवमादि, णपि तस्स ताए अवस्थाए चिरं अवत्थाणं भवति, तस्स सुगुरुयत्ताए उवक्कमेण वा अवस्सं निवतितवं 'एवं बालस्स' | "एवमवधारणे, दोहि आगलितो बालो, जीविजइ जेण तं जीवितं, सोधकर्म इतरं च, तत्थ निरुवकम भगवतो तित्थगराईणं, सोचकर्म | | सेसाणं, तत्थ वा सततं परमायु, वाघातिमं तु गम्भम्मि मरति कोयी, कोयी पुण जातमित्तओ मरति, मरन्तो मारेति मातरं कोयि,
HAI
दीप अनुक्रम [१५३१५८]
र
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[170]