________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [१], नियुक्ति: [२३४-२४९], [वृत्ति-अनुसार सूत्रांक १४०-१४५]
(०१)
लोगविपरामर्शादि
प्रत वृत्यक [१४०१४५]
धीबाचा
कायब्वा, हिंसातिसु पाचकम्मेसु उवरती कायच्चा, अणियतवासिणा भवितब्ध, हरतम्भूतेण परतिस्थिरहिं चोइजमाणेण अस्खोरांग सूत्र
भेण नाणंतरादिसु णिकंखितातिणा भवितव्यं, सारपद जुत्तेण भवित्ता उम्मग्गा बञ्जयव्या, पिंडत्थो रागदोसविमुक्केण भवितव्वं, चूर्णिः 'आवंती केयावती' अमिझत्ताए जावति, असंजता इति बुत्तं भवति, केावंते'त्ति जावतिया तीतानागतवट्टमाणा केयि असं१५७॥ | जता मणुस्सा सब्बजीचा बा 'लोगंसि विप्परामुसंति' लोए सव्वलोए वा परामुसिजंति, लोगे वा छकायलोए परामुसंति, लोए
| वा गिहस्थअनउस्थियलोए विविहं परामुसंति, जं भणित-घातंति, अहवा परामुमणं आरंभो, जं भणियं-एतेसु चेव आरभति,एत्थ
सक्खी भदंतनागार्जुनाः, पढंति-'जावंति केयि लोए छक्कायं समारभंति' अतो परामुमणं आरंभो, तत्थ आरंभमाणा | केयि केयि संघातं जुजंति, केयि परिताविति, केइ उद्दविजंति, जोगतिगकरणतिगेण, ते पृण समासओ 'अट्ठाए वा' अर्थधर्मकामनिमिर्च पुढवि समारभति, करिसगादि, धम्मणिमित्तं सोयि मट्टियाति कामनिमिर्त मुरवादि, एवं छसु काएमु जोएयचं, सरणिपाणियं दगतोगरियादि 'पहाणं मददप्पगर०२, इट्टियागार लोहागार अग्गिहोओ वा नेऊ ३, एवं वाउवणफतितसेसु, एवं | | मुसावातादि ४, आतपरउभयहेतुं अट्ठा, सेसं अणट्ठाए, केवलं वेराभागी भवति, ते एवं अट्ठाए अणट्ठाए य आरंभप्रवृत्या जोगत्रिककरणत्रिकेण 'एतेसु चेच विपरामुसंति' एतेसुति एतेसु छसु जीवनिकाएमु विपरामुसंति, जं भणितं आरभंति, अहवा
एतेसु चेव उववञ्जित्तु अप्पाणं विविधेहिं विपरामुसाति, जं या छक्कायवहोचितं कम्म, तेसु चेव काएसु उववाजिता तेहिं पगारेहिं । LI उद्दविजमाणा परामसंति य, दक्खं भवति, सो किं एवंविहाणि कम्माणि करेंति जाई काएहिं विपति ?. ततो बुञ्चति-'गुरू से
|कामा गुरु इब दुचया दुक्खं अप्पसत्धेहिं लंपिजंति, जो जस्स अणतिकमणिजोसो तस्स गुरू, भारियाउत्ति वा सुज्वति, कामा
|१५७||
दीप अनुक्रम [१५३१५८]
र
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[169]