________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [१], नियुक्ति: [२३४-२४९], [वृत्ति-अनुसार सूत्रांक १४०-१४५]
(०१)
प्रत वृत्यक [१४०१४५]
श्रीआचा- अहवा संगपदं तं जहिऊण इमं सारपदं गहेयव्यं, किंत, सम्मत्तं चरितंच, तत्ताणं अत्थाणं सद्दहणं, तसं जीवादि, जेण भण्णति- तचार्यजीवत्थिय परमपदं, अजीवावि अत्थ परमपयं, एवं नव पयत्था, चरिपि संवरपदत्ये पविसति, तत्थ जयणाए संबरो भवति,
श्रद्धादि ॥१५६।।
रागदोसवजणे जतंति, जहा 'सद्देसु य भद्दयपावएमु जाव फासेसु' आह-भणितं भगवया भावसारो चउब्धिहो, तं किं एयाणि PA तुल्याणि अह एतेसिपि किंपि सारभूतं अस्थि , अतो पुच्छा-'लोगस्स य को सारों' गाहा (२४३-१९८) बागरणगाहा | । (२४४-१९८) सुत्तेणेव-लोगस्स धम्मो सारो, कतरो ?, जहणो, तस्स विण्णाणं सारो, जेण णअति सेसं कंठथं तत्थ उत्तरुत्तर
सारतो 'कम्मविवेगो असरीरया य' गाहा, भणितो सारो, इदाणि विजतो वयेते, जं भणितं-मम्गणा, सो जहा लोगविजये, गतो Aणामनिष्फण्णो । इदाणिं सुत्तफासियनिज्जुनीए, सावि जत्थ 'इहमेगेसि एगचरिया भवति'चारो चरियावयण' गाहा, चारोचि IN AN| वा चरियत्ति वा एगट्ठा, बंजणणाणतं, तेण चारे णिक्खित्ते चरिया णिक्खिता एव भवति, चारो छब्बिहो-णामाति, दग्वे पति-IV.
| रिनो चारो अणेगविही, तस्थ जले थले वा दारुसंकमो कीरति, थले णगरदुवारविसमेसु सगडरथमादिया दबचारा, जले संकमो | कीरति, फलरण वा रज्जए वा णावाए वा चरति, खेते जावइयं खेनं चरंति, काले जावतिएण वा कालेणं, भावचारो पसत्थो|||
अप्पसत्थो य, भावम्मि नाणदसण'अद्भगाहा (२१६-२०२) अप्पसत्थो अन्नउत्थियनिहत्थाणं, पसत्थो साहूणं 'लोगे चउ| बिहम्मि गाहा (२४७-२०३) चउबिहो कसायलोगो, तत्थ कह चरियवं साहुणा ?, होतितित्ति(घिई)अहिगारों' अकुस्समाणेण वा आहणिजमाशेण वा ण रुस्सियन, ण माणो कर्तव्यो, अलाभपरीसहेण या वाहिजमाणेण ण माइवाणेण ओभासियवं, अनउस्थियपूयाओ वा ददलु ण तासु मुच्छियवं, एवं सम्वत्थ धिती भावितव्या, नाणचरणेसु उअमियब्वं, तबोकिलंतेण धिती | ॥१५६॥
दीप अनुक्रम [१५३१५८]
र
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[168]