SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आगम भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [१], नियुक्ति: [२३४-२४९], [वृत्ति-अनुसार सूत्रांक १४०-१४५] (०१) स प्रत वृत्यक [१४०१४५] श्रीबाचा- एगत्तपुहुनेण, सामिचे एगने घतस्म मंडो सारो, पहुचे रुक्खाणं सारो, करणे मणिसारेणाभरणेण सोभती राया, बहुते मणि-D| सारादि रांग सत्र-10 | सारेहिं सोभति, अहिगरणे एगते संथडदहिमि कुसुमं उद्वितं, बहुत्वे संसारेसु कुलेसु दिव्यं पडति, अहवा दबसारे इमा गाहा | चूर्णिः सत्तहिं पदेहि अणुगतना 'सबस्मथूलभारिय' (२३९-१९७) पुनद्धस्स पच्छिमद्धेणं विभासा, तंजहा-सब्बस्सं जहा कोडि-| सारं कुलं, धुल्लसारं भेंडें एरंडकट्ठ वा, जस्म वा जे सरीरं धुल्लंण किंचि विष्णाणं अस्थि सो थुल्लसार एच, केवल भारसारो पत्थरो बहराति, मज्झसारो खइरो, देससारो वंझो(अंयो) जं भणितं-तयासारो, पहाणसारो जत्थ पहाणो सचिनाचिचमीसाणं दव्याणं, | सचित्ते पहाणो दुपयाणं भगवं तित्थगरो तदणंतर चक्की तस्याप्यनन्तरं वासुदेवबलदेवा, चतुष्पदाणं सीहो, अपदाणं चंदणरुक्खो, M| अचिचाणं वेरुलिओ, मीसयाण स एव आभरणभूसितो गिहवासे तित्थगरो, सरीराणं ओरालियं सारभूतं, जेण सिज्झति, कसिणं वा सुहं अहिंगच्छिजइ, भावे 'फलसाहणता'गाहा (२४०-१९७) भावे फलसाहणता सारभृता, तत्थ फले कम्मक्खयो, कम्म वयस्म फलं सिद्धी अब्बाबाइसुहं, तस्स 'साहणता नाणदसण अद्धगाहा, चउमुवि एगतं, कम्हा भावसारेण अहियारो?, भण्णति'लोयम्मि कुसमएसु य' गाहा (२४१-१९७) लोगो ताव अवीति-तिण्हं आश्रमाणां गिहाश्रम एवं प्रधानो, सो सेसअस्समेहि उवजीविजइ, ततो य तेसि उप्पत्ती, कुसमया तिणि तिसट्ठा कागपरिग्गहकलंकलग्गा, संखा ताव पचाण उपभोगो, ताव सावि कामे सेवंति, भिक्खुगा विहाराहारसरीरसकारकलंकलम्गा. तहावि कालदोसेण ते पुजंति, दोहिं ठापेहिं दुस्सम ओगाई जाप्राणिजा, तंजहा-अधम्मे धम्मसण्णा० असाह पुजंति' अतो ते निस्मारत्ता ण आश्रयितव्याः, सारो तु आश्रयितव्य, सो इह परत्य य हितो, सो य नाणदसणतवचरणगुणा हितहाए, जतो. एवं तेण 'जहिऊण संक' गाहा (२४२-१९७) संकंति वा खंति वा, दीप अनुक्रम [१५३१५८] JAmir पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि: पंचम-अध्ययने प्रथम-उद्देशक: 'एकचर' आरब्धः, [167]
SR No.035051
Book TitleSachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages399
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy