________________
आगम
(०१)
प्रत
वृत्यक
[१४०
१४५]
दीप
अनुक्रम
[१५३
१५८]
श्रीआचा रोग सूत्र
चूर्णि:
॥१५४॥
भाग-1 “आचार” - अंगसूत्र- १ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ५ ], उद्देशक [१], निर्युक्तिः [ २३४- २४९], [वृत्ति अनुसार सूत्रांक १४०-१४५]
गयाणं' गाहा। एयाओ गाहाओ पढितसिद्धाओ चैव ॥ समाप्तं चतुर्थमध्ययनं सम्यत्वाख्यं समाप्तम् ॥
अज्झयणसंबंध-सम्मतं वणितं तं चैव सव्वलोगसारं तप्पुथ्वयाणि य नाणचरित्चाई, तत्थ णाणं तदंतरगतमेव इदाणि चरितं वणिजति, अहवा जेण सम्मत्तचरिता वण्णिअंति तदेव नाणं, सुतसंबंधो 'अग्घाति नाणं वीराणं सहिताणं' चरितं गहितं, चरित पालणत्थमेव अचरित्तीणं इद दोसा वणिअंति, तंजहा- 'आवंती के आवंती', भणितो संबंधो, दारकमं दरिसित्ता अत्थाघिगारो दुविहो - उद्देसत्था हिगारो अश्यणत्थाहिगारो य, तत्थ अज्झयणत्थाहिगारो लोयसारता विचितियव्या, उद्देसत्थाहिगारो अोगविहो, पढमे हिंसारंभं वष्णति, यमत्थं च हिंसादीणि कम्माणि करेति ते विसए वण्णेति, इडाणि रागदोसे हेऊ, विसयणि| मित्तमेव एगेसिं एगचरियं वण्णेति तिनि अहिगारा, बितिए 'विरओ सुणी भवति'त्ति, कुतो विरतो १, हिंसाविसयादिएहिं अप्पसत्थेगचरिताओ य, तंजहा- एत्थोवरए तज्झोममाणे अविरतवादी परिग्गहितो य, एतदेव एतेसिं महकभयं ततिए एसो अपरिग्गहोति, तंजहा-आवंती एतेसु चैव अपरिग्गहावंती णिच्छिन्न कामभोगति मुणी से भवे अकामे अझंझे, चउत्थे अव्वत्तस्सेगचरस्स पचवाया दरिसिया, तंजहा दुजातं दुप्परवतं, पंचमे हरतोबमा 'से नेमि निसअतावि हरतो तवसंजमगुचे' ति ते पास सव्वतो गुत्ते, 'णिस्संगत 'त्ति 'सहिस्स णं समणुष्णस्स संपव्ययमाणस्स' एवमादि, छड्डे उम्मग्गो वजेयथ्यो, तंजहा आणाए अणुत्रडिता, 'रागदोसे 'ति उसोता अघसोता तिरियंसोता विवाहिता, णामनिष्फण्णे दुविहो णिक्खेबो- आदाणपदणामणिक्खेवो य गुणणिष्फण्णणामणिक्खेवो य, आदाणपदेणं आवंती युद्धति, तेण ण अत्थाधिगारो, गुणणिष्फण्णे लोगमारविजयत्ति णामं तेण लोगसारविजएहिं अहिगारो, लोगस्स चउत्रिहो णिक्खेवो पृथ्यं भणितो, सारो चउन्विद्दो णामादि, तन्थ दव्वसारो सामित्तकरण अधियरणेमु
उद्देशा
[166]
र्थाधि
॥१५४॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि : पंचम अध्ययनं 'लोक्सार' आरब्ध:,