________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [४], उद्देशक [४], नियुक्ति: [२३४...], [वृत्ति-अनुसार सूत्रांक १३७-१३९]
(०१)
प्रत वृत्यक [१३७१३९]
| तफलं-'जे खलु भो! धीरा' 'जत्ति णिइसे खलु विसेसणे, किं विसेसयति ?, जुद्धवीरा तबोवीरा 'भो!' इति आमतेण, | युद्धवीरादि श्रीआचारांग सूत्र- TA समिता ईरियातिहिं सहिता नाणादीहिं 'सब्बता' सम्बकालं जया समितिगुत्तीसु, संथदं गाम संथर्ड, जं भणित-निरंतरं, नित्य
चूर्णिः कालोवउत्ता, पुथ्वावरवित्थरदसणा वा संथडदंसिणो, अप्पणा उवरता पावकम्मेहिं आतोपरता, जं भणितं न पराभियोगेणं ण वा ॥१५३॥ | इस्सरपुरिसवसा 'अहा तहा लोग उवेहमाणो' जहावहितं कम्मलोगं भवलोग उविक्खमाणा, जं भणितं अहातचं पेक्वन्ताणं
सम्मत्तपभावणत्थमेव 'पाईणं जाव उडीणं' रीयंतामिति वाक्यशेषः, अहवा सव्वासु इति सव्वंमि विपरिचिटुंसु, इति पदरिसणत्थं, । एवं अणिययवयणं सच्चं, अहबा सच्चोत्ति संजमो वुत्तो, तित्थगरभासियं वा सम्म वा भवे सचं, विसेसेणं अतिसएण वा चिदिसु | विपरिचिटुंसु, अतीतकालग्गबणा तिकाला मयिता, अतीतकाले अर्णता विपरिचिद्विंसु बट्टमाणे संखिजा पंचसु भरहेसु पंचसु IM | एवरएसु पंचमु महाविदेहेस, अणागतेऽवि काले परिचिहिस्संति, मा तुम चिंतेहि अहं एको दुकर तबसंजमं करेमित्ति, एवं तेसिं भगवंताणं गुणजाइयाणं साहिस्सामो, जं भणितं अक्खाइस्सामो, अहवा साहिस्सामि पसंसिस्सामि परूविस्सामि, किंच-न सम्मईसणं मुइत्ता अन्नं लोगेऽवि कजं निचं अस्थि, सम्म नाणं च तवसंजमे विरायति पावकम्माई, संजमवीरियजुत्तो वा वीरो बिरतो वा पावातो, तेण वीरा समिता सहिता जता पुब्वभणिता संथडं णाम निरंतरं, दब्बादि दवओ णं केवली सव्वदब्वाई जाव सब्वभावे | सेसं तहेव, जाव अधा तहा, तेसि एवंगुणजातीयाण, अणेगे एगादेसेणं पुच्छा 'किमधि उवाही पासगस्स! किमिति परि| पण्डे, जहमणितेसु समचातिगुणेसु बमाणस्स उबही द्रव्यभावे पासगो-जाणगो, 'अह णस्थि' पुच्छावागरणं ण विमति जेण| पुणो संसरेआ इति, गतो अणुगमो, इदाणि णया, 'णायम्मि गिहियच्चे अगिहियचम्मि चेव अत्थम्मि,' गाहा 'सव्वेसिपि ॥१५३||
दीप अनुक्रम [१५०१५२
Ka पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[165]