SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत वृत्यक [१३७ १३९] दीप अनुक्रम [१५० १५२] श्री आचारांग सूत्र चूर्णिः ॥१५२॥ भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:) श्रुतस्कंध [१], अध्ययन [४], उद्देशक [४], निर्युक्तिः [२३४...], [वृत्ति अनुसार सूत्रांक १३७-१३९] मंतो सो सम्मद्दिड्डी, पुढो य जो 'आरंभोवरतो' आरंभो णाम असंजभो ततो उबरतो, अहवा विसयकसायनिमित्तं आरंभे पवतति, तं जस्म णत्थि पुरे पुच्छा वा सो पाय आरंभाओ उवरमति, एतदेव य तस्स सम्मतं 'एतं च सम्मं पासह' उमेवि पेक्खधउबलभधा, जं वृतं वृत्तमाणं वा, तंजहा 'जेण बंधं वधं घोरं परितावं च दारुणं' बंधा णिगलादीहिं, बधो कसातिएहिं घोरंदारुणं, जं भणितं निरविक्खं, समता तावो परितावो, बंधवहाणं एगदेसेऽवि तावो भवति, परिताबो तु सव्व सरीरदाहातिसु, जतो मरणंपि भविजा, अहवा बधो तालणे मालणे य, तालणे ताब दंडेहि तालितो बहितो वा, परिताको तु माणस एव, वयंति य'किं एवं परितप्पसि' तं आरंभ असंबुडो सो ताई करेंति जेण बंधं वहं घोरं तं च सोतं बज् अन्तरं च, बाहिरं मातापिताति अमितरं 'रागादियाण' गाहा, बज्झसोयणिमितमेव अंतो सोताणि अयं कुणति, तं 'पलिछिंदियाणं' जं भणितं तोडित्ता, 'णिकम्मदसि'त्ति णत्थि अस्स कम्मं तहिं वा कम्म णिकम्मा, को सो ?, मोक्खो, तं णिकम्माणं पश्यतीति, ण मोक्खं अंतरेण अन्नं किंचि पस्सर, तचित्ते तम्मणे तसे तम्मेतं तस्स हेऊ य परमति, जं भणितं साधिति, लोगे विस्तारो भवति, ण एसो किंचि अण्णं पस्सति, कोऽभिप्यायो ?- दिट्ठेऽवि अणात, एवं सो निकम्मं चैव एकं पेक्खति तस्साहणाणि य, सेसं पेक्खतोऽविण पेक्खति, णिकम्मंसो वा जया भवति तता पेक्खति, जं भणितं खीणावरणो, तं कत्थ पासति ? कत्थ वा निकम्मादरिसी भवति ?'इह मeिry' मरतीति मच्चुया, मणुस्सेतु चेव एगे सुणिकम्मदरिसी भवति इह वा प्रवचने, सो एवं णिकम्मदरिसी कम्मुणा सफलं दट्ठे, जं भणितं अवंझ, 'पायाणं च खलु कम्माणं पुच्चि दुचिन्नाणं०' अहवा सुहाणि सुहमेव फलंति, असुभाणि असुभमेव 'ततो' इति कम्मअस्स वा 'णिज्ञाति' विरमति, वेदे जेण सो वेदो-मुत्तं वेदं विदंति वेदवी, भणितं सम्मतं इदाणि सम्यक पश्यता [164] ||| १५२|| पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र - [०१], अंग सूत्र - [०१] "आचार" जिनदासगणि विहिता चूर्णि:
SR No.035051
Book TitleSachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages399
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy