________________
आगम
(०१)
प्रत
वृत्यक
[१३४
१३६]
दीप
अनुक्रम
[१४७
१४९]
श्रीआचा रोग सूत्र
चूर्णि
॥१४५॥
भाग-1 “आचार” - अंगसूत्र- १ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ४ ], उद्देशक [३], निर्युक्तिः [२३४], [वृत्ति अनुसार सूत्रांक १३४-१३६]
विदतीति धम्मविदः, इति उप्पदरिसणा 'अंजु'चि उज्जू, किं ?, आरंभणिक्सितदंडा म्रुतच्चा धम्ममारचयति, नणु आरंभजं दुक्खं, आरंभाजात आरंभजं, असंजमातो जं भणितं परिग्गहा, तच्चैव दुक्खं-कम्मं, एगग्गहणे गद्दणं तञ्जातियाणंति आरंभग्गहणा अण्व आसवा, एवं गच्चा णिक्खितदंडो भवति 'एवमाहु' जं आदीये भणितं आहु एवं भणितु सम्मतं परमतीति सम्मदेसी, ते सब्बे पावातिया धम्मकुसला परिष्णमुदाहरति सबै अतीतानागतवट्टमाणा तित्थगरा, पत्रदंतीति पावातिया, जं भणितं वंभकम्मं, कुसला जाणगा, कुमा दब्बे य भावे य, दब्बकुसे लुणाति दव्बकुसलो, भावकुसला कम्मं तं दुक्खक्ख्यड्डाए गुणाति, जाणगपरिष्णाय जाणिय कुसला पञ्चकवाणपरिणमुदादरंति, अहचा सच्चे ते पावाइया तिनि तिसट्टा जे मोक्खवायिणो ते अप्पणप्पए दरिमणे बंधकसला, कुसलसि जाणणापरिण्या महिता, जहा संसारो भवति, इत्थी पुरिसा नपुंसगगरगादि, परिष्णागरणा पञ्चकखाण परिणा गहिता, गहि बंधे अपरिण्णाए मोक्खो परिण्णाओं भवंति, जेग सव्वकम्मक्खया मोक्खो, 'इह आणाकंम्बो पंडिते' इह पासंडेसु आणा उबदेसो तं सए सए दरिमण करवति, अश्या कुदिडीउ अवत्थमेव, कहं ?, इह अप्पाणं अण्णाणं चैत्र, तेण कुदिडिओ आणं प्रति अवत्थमेव, जे कुसला परिणमुदाहरति ते इह आणाखी पंडिते प्रतिवचने मोक्खकंखी, तदहं च अणवञ्जतवं उट्टिता, आणाकंखी आयरियडवदेसे, पावा डीणा पंडिता, ण कुदरिमणाण आणं कखंति, णिस्संकिताति, अणिहो रागदोसमोहे, अणिता विसयकसायमल्लेहिं वा अहवा पडिलोमअणुलोमेहिं परीसह उवसग्गेहिं रंगमलच्छसंगासा, मल्लावि केयि अपंडिया भवंति, केवि पडिहयावि पुणो पच्चुदारं करेंति, निरुञ्जमाओ अवत्थमेव भावमल्लायि केयि णिचं अध्पमचा, अणहितावि पुणो उअमंति, सेसा अवत्थमेव, कई रामादीहि ण णिति, एगमध्यानं एको अचितयो अप्पाणं समं पेहाए उबेहाए, किं सम्मं पेक्खति एकः प्रकुरुते कर्म के एक ॥१४५ ।।
कुशलादि
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि :
[157]