________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [४], उद्देशक [३], नियुक्ति: [२३४], [वृत्ति-अनुसार सूत्रांक १३४-१३६]
(०१)
श्रीआचारांगसूत्र
चूर्णिः ॥१४६॥
प्रत वृत्यक [१३४१३६]
तत्फलम् । जायत्येको म्रियत्येको, एको याति भवान्तरम् ॥१।। अहवा सरीरातोऽपि अण्णो अई, एवं जचा सरीरसंगोन कायब्बो, | कुशलादि जतो भण्णाति 'धुणे सरीरं दवेणं वण्णाति, भावे कम्मावकरिसणं, सीर्यत इति शरीरं, कतरं ?, कर्म शरीरं, तणणनिमित्तमेव सरीरे उवयार काउं भण्णति 'किसेहि अप्पाण' किसं कुरु सरीरं अप्पाणं बाहिरमंतरेण तवसा पतलूहअमिग्गहितेण अणवओण तवसा, जहा जहा सम्म उदनेण नवसा सरीरंगपि किसीभवति, तं च ण सहसादेव किसी काय जेण अकाले प्राणेहि विमुञ्चति, अतो भण्णति 'जरेहि अप्पाणं' अणुपुब्वेणं शरीरं किसीकरेंतो जरं पोहि अप्पाणं, अहवा ओरालियसरीरधुणणा कम्मशरीरे किस कुरु, जं भणितं-तणुप करेहि 'अप्पाणं' सम्बकम्मसरीरअप्पाणं जरेहि, जं भणित-खायाहि, अहवा धुणणंति या करीसणंति | वा एगट्ठा, दग्यकिसो सरीरेण वण्णेण वा, अप्पसत्यभाव किसो जस्स नाणादीणि किसाणि, पसत्यभावकिसो जस्स अण्णाणातिणि । किमाणि, भणियं च-"किसे णाम एगे किसे, किसे णाम एगे पलिए, बलिए णाम एगे किसे चउभंगो, दबकिसेणं भावकिसेण | य अहिगारो, जरहि सरीरमपाणं जरहि तवसा, निझरणा कम्मनिजरा भवति, तत्थ द्रव्यजरा जिष्ण कई जिष्णा सुरा जिण्णं |
शरीरं सम्म आहारो जिष्णो अजिष्णो खुलातिरुपाकरोति-भवति, भावजरा कम्मक्खओ, ततो निवाण, कम्मअजिष्णोदया तु| | परगादिरोगो उप्पञ्जइ, एत्थ धृणणकसीकरणजरणेहिं दिईतो, 'जहा जुण्णाई कट्ठाई' जेणप्पगारेण जहा जिण्णाणं वार्दिक्येणं, A || तु तरुणमुकाणि, ताणि समारना ण लहुं डझंति, अतो जिष्णो रुक्खो जरासुको दबग्गिना शीघ्रं दाते, हन्वं बहतीति | इन्चबाहो, मिस मंधेति, एस दिद्रुती-सुत्तेणेव, एयस्स उत्रणयो एवं अत्तसमाहितो, एवं अवधारणे, एवं कम्मं दि8 अण्णाणाति| सारातो णिस्सारीभूतं तपरिगणा अमुं उमति, सो केरिसो जेण उज्झति ?-एवं अत्तसमाहिते' अपा समाहिती जस नाणा- १४६॥
दीप अनुक्रम [१४७१४९]
र
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[158]