________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [४], उद्देशक [२], नियुक्ति: [२२७-२३३], [वृत्ति-अनुसार सूत्रांक १३०-१३३]
(०१)
श्रीआचा
गंग मूत्र
चूणिः 11१४३1
प्रत
वृत्यक
रितआयरिया 'सिनि णिदेशे तं एवंविहं दरिमणदुदिलु च भे दुम्सुतं च मे दुष्णाय च मे दुनिष्णायं च मे जो तुज्झे एवं || आइक्सह एवं पण्णवेह एवं परूवेह जाव उद्दवेयना, एथघि जाणेह अस्थित्थ दोसो, अहवा एत्थंपित्ति जह एत्थं पाणातिवाए तहा जाव परिग्गहे, वयं पुण एवमाइक्खामो एवं पण्णवेमो एवं परूवेमो मब्बे पाणा सब्वे भूता ण इतम्या ण उद्दवेयम्बा ण अआवेयव्वा ण परितावेयष्या ण परिचेत्तव्बा, एन्थवि जाणं नस्थित्थ दोसो, आयरियवयणमेय, एते बुचमाणा ण पडिवोजा तस्थ उविकता कायब्वा, ण असंखडेयध्वं, ते य उडाटा जीवितातो ववरोविजा, जया तु विदुपरिस.ए तता 'पुवं णिकाय समयं' पुर्व णिकायेऊण समयपुच्चगमेव सबई कारवित्ता जहा तुज्झेहि सम्भावो अक्खातब्बो, पासणिये वा पुग्वं णिकायेतन्या, अहवा पुर्व छंति णियागं जंतेसिं अप्पणगंजो तेसिं समयो एकेकं प्रतिपन्ने पत्तेय 'हमो समणो माहणो' हे हरे हंभो आमन्तणे समणा | पासंडी माहणा-धियारा, कि सात दुक्खं उदाधु अस्सातं ? सातं पियं अस्सात अपियं ?, जति ते भणेजा-अम्ह दुक्खं सातं, तो बत्तव्वा | जो णाम तुझं आहास्वसहिसयणासणादीणि सुहकारणाणि देति सो णाम तुझं सुक्खं उप्पातेति, भत्तो ण दातम्ब, दुक्खं च उप्पायंतो सुई उप्पाएति, अध एवं चूया ण णो सातं दुक्खं, सुहं अम्हं सातं, जे भणितं-पियं, ते एवं चाइणो 'समित्ता पडिचपणे बूया' सम्म पडिवण्णो समियापडिवण्णो, को सो ?, साह, ते एवं बूया-जहा तुझं दुक्खं अस्सातं एवमेव सब्बेसि पागाणं | भूयाणं जीवाणं सत्ताणं, अहवा ते चेव सम्म पडिवण्णा भवंति. किमिती ?, जहा अम्हं सुहं सातं दुक्खं अस्सातं, ते कुतो तुझं अट्ठाए पचंति तेसिं पाणाणं, अहवा मन्चलोए सव्वेसि पाणाणं भूयाणं तं मरणदुक्खं अस्सातं, तेण णिबुई ण भवति, तं अपरिणिचाणं | महम्मति, मरणतुल्ण मयं णस्थीति अतो महम्मयं दुक्खंति, तदेव मरणं परितावणाति वा, एवं एते संदिट्टीएण हेउणा निग्गहिता
[१३०१३३]
(
॥१४॥
दीप अनुक्रम [१४३१४६]
र
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[155]