________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [४], उद्देशक [२], नियुक्ति: [२२७-२३३], [वृत्ति-अनुसार सूत्रांक १३०-१३३]
(०१)
जान्यादि
श्रीआचारांग सूत्र
चूर्णिः ॥१४॥
ANITAMANNADANE
प्रत
वृत्यक
D वदंति अदुवाधि नाणी' के एवं वकृति चिट्ठ कूरेहि कम्मेहि !, जं भणितं-सेवेति, जे अतीता ते भण्णं ति, एगे वदंति अदु
वावि' एगे सम्मदिड्डी अदुवा-अहबा गाणी-सो चेव सम्मदिडी नाणी वदंति अदुवावि एगे, गतिप्रत्यागति०, सम्मट्ठिी एवं वदंति | त एव नाणी, अहवा एगेत्ति एगनाणी अदुवा विनाणी-अणेगनाणिणो तस्सिस्सा, को अभिप्पाओ, जहा केवली पण्णवेह नहा चोद्दसपुचीवि, आवा एगे रायविषमुको सो चेव नाणी, अहवा एगे एकिया मिच्छादिट्ठी, किंबटुंति ?-'आवंति केआवंति' आवंति यावतेत्ति वुत्तं भवति, केयाति-जावंतिया केई, लोए मणुस्पलोए पासंडलोए वा समणा परतिस्थिया अभत्ता वा माहणा धीयारा पुढो वा तं पिहप्पिह परोप्परविरुद्धं विकापसो वा 'से विद्वं च णे'जे तेसिं तित्थगरा ते भणंति-दिहूं, अम्ह सुतं, तस्सि
स्सेहि मतं अमिप्पेतं, किंचि दिई सुतंपि नामिप्रेतं भवति, एतेहिं तिहिषि पगारेहिं णाते विष्णातं, अहवा दिट्ठति वा सुतंति वा Vविण्णायति वा एगट्ठा, उई अहं तिरियदिसासु पाणवगदिसाए 'से सबओं' दिसिविदिसासु सुपडिलेहिनं-सुदिष्टुं 'सच्चे पाणा'
सन्चे इति अपरिसेसा, परेसिं प्रायसो किमिगमादी जीचा, तेऽवि किर पंचिंदिया, केसिंचि वणसतिमादि, तेवि पंचिंदिया एप, ते सम्वे सन्यहा सम्बकाल हतब्बा जाच उदवेपन्या, कई ते धम्मट्टिता पाणा इतना इति भणति ?, भण्णति-जे उदेसिय ण पडिसिद्धति, तफलं च पण्णेति, अतो जे पाणा हगंति ते अणुणायंति, जति उदेसियं पडिसिद्ध होतं तो तम्बही पडिसिद्धो होतो, माहणा पुण धम्म उदिम्स जणनिमित्तं एवमाइक्खंति एवं भासंति इतव्या जाब उपवेषना, एतं पुनभणितं, चोदिता वा परेहिं एवं भण्ांति-'एथवि जाण णस्थित्थ दोसो' अपि पदत्थे जहा अणुदेसिए नहा उद्देसिएपि तिकरणमुद्धना गस्थि अणुण्णादोसो, अणारियवयणमेनं, एवं मुणित्ता तत्थ जे ते आयरिया समणा य माहणा य ते एवमाइक्रवंति एवं भासंति, कतरेति ?, नाणदसणच- I
[१३०१३३]
॥१४२॥
दीप अनुक्रम [१४३१४६]
र
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[154]