________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [४], उद्देशक [२], नियुक्ति: [२२७-२३३], [वृत्ति-अनुसार सूत्रांक १३०-१३३]
(०१)
उपक्रमादि
प्रत
वृत्यक
श्रीआचा- च, एवं दुल्लभ सम्मत्तं लद्धा चरिचंचण पमाो कायव्यो, 'नाणागमो मच्चुमुहस्स उवत्थि' अहवा ते अदृ पमचे य एवं
HD परिगणिता सहसेव संबुज्झति 'नाणागमो मरुचुमुहस्स' अहवा अट्टावि संता अदुवा पमत्ता अहासचमिणं धम्मं आयरतीति बकचूर्णिः
सेसं, किं कारणं ? 'नाणागमो मच्चुमुहस्स' उवक्कमेणं णिरुवक्रमेण वा, तत्थ उवकमो इंडकससत्थरज्जू०, जाव पालणं णिरु॥१४०॥
Nवकमो, उभयहावि नाणागमो मच्चुमुहस्स, जे तु अट्टा पमचा अहा सर्च धम्म ण बुझंति ते 'इच्छापणीता' विषयकसायादि
अप्पसस्थिच्छा जेसिं सावजकम्मेसु इच्छा फुरति ते इच्छापणीता, अहवा इच्छाए पेरिता 'वंका णिएता' को असंमो णिकेतोगेई माता गिहभूता, भंडआरंमर्थभकुंभेहिं वकमा णिकेतभूना, वको वा तेसिं णि केतो, अहासर्च धम्म ण पडिबजतीति वकृति, | काले गहिता कालगहिता, कतरेण ?, मच्चुकालेणं, अहवा अमुगे काले धम्मं चरिस्मामि मज्झिमे अन्तिमे वा वये, दवणिचयो | हिरण्णाति भावणिचयो कम्मं तहिं णिविट्ठा, जं भणितं तत्थ द्विता, ततो कम्मणिचयायो 'पुढो पुढो जाई कप्पंति' पिहु वित्थारे बहुबिई जाई एगिदियजाति बेईदियजाइ जाव पंचिंदियजाई, अहवा पुढो-पुणो २ जाति पगरेंति, पटिअति य-'एत्थ मोहे। पुणो २' एथंति कम्ममोहे संमारमोहे वा पुणो पुणो मिच्छत्तविरतिपमादयोगेहि मोई समजिगति, पढिाइ य 'पुढो पुढो । |जाई कप्पेति' जे अण्णउस्थिया वंकाणिकेता मिच्छत्तनिकेता ते पुढो पुढो ससिद्धृतजातियो पगप्पति-पंति, 'इहमेगेसिं तस्थ
| तत्थ संथयो भवति' 'इहे ति इह मानुष्ये मिच्छत्तलोगे वा एगेसि 'तत्थ तत्थे ति तहिं तहिं मिच्छत्तकसायविसयाभिभूते दरिDसणे संथुति संथयो, किं पुण विसेसाणं पत्ताणं उपभोगो ?, सत्थागमातिपरिग्महि उद्देसिए ण दोसं इच्छंति, उद्देमयं प्रति पायसो
| तिथियाणं संथयो, एवं पहाणादिदेहि सकारेम, लोगायतिया णं भणंति-'पिच मो(खा) व साधु सोभणे' एवमादि, सावजजोगेसु ।
[१३०१३३]
॥१४॥
दीप अनुक्रम [१४३१४६]
र
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[152]