________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [४], उद्देशक [१], नियुक्ति: [२२७...], [वृत्ति-अनुसार सूत्रांक १२६-१२९]
(०१)
श्रीआचा- समेमाणा पलेमाणा, जं भणितं नस्समाणा, पुणो जाई तंजहा-एगिदियजाई बेइदियजाई तेईदियजाई चउरिदियजाई पंचिंदिय- जात्यादि गंग सूत्र
जाति, अहवा जणणं जाती तधा कितं कर्म तं पुणो पुणो पगप्पंति-पगरिति, अयमपरो विकल्प:-सम्मत्चे वणिजमाणे तस्थिरी-10 चूर्णि:
करणथं भण्णति-'दिडेहि णिवेगं गच्छिज्जा' दिट्ठा णाम पुर्व कुसत्थाणं मताई दिट्ठाई, तेसु कह गिब्वेदंगचिज, एते अस॥१३६॥
वण्णुपणीतत्ता पुन्यावरविरुद्धभासी मायिणो णिचाणं न गच्छंति, एवं तेसु णिब्वेदं गच्चिजा, न य अमिणवपन्नइयं विपरिणा
| मेज, तत्थ णो य लोएसणं चरे, मिच्छत्तलोएसणा ण तेसिं सद्दहे, तत्थ आलंवणं 'जस्स गस्थि इमा णाती' इमा केवलणाणसुयणाणप्रत
| णाती तस्स पुवाररबाहत्ता कुणाणाण गाती कुतो सिया?, दिढ सुतं सुतं दिटुं, वचसा संमें आयारकिरियाकरणं सुतं परोवदेसेणं
NI सुतं सामिप्पाएणं जहा ममेत मतं, एतेसिमेव तिण्डं प्रकाराणं अण्णतरेग विसिह विविहं वा णाणं, लोगो छज्जीवनिकायलोगो, वृत्यक
किं , कहिजइ, समेमाणा पलेमाणा, नेणेव कुदरिमणेणं अण्णोण्योग वा पलेमाणा, ततो अभिग्गहितकुदरिसणाओ पुणो पुणो [१२६
जाति, जाई संसारो, कम्मं वा पगप्पेंति-पकुवंति, मोक्खत्थमुत्थिता वा ण मुचंति, अहवा 'दिद्वेहिं पिन्वेगं गच्छिा ' दिट्ठा णाम १२९]
पुवावरसंधुता बंधवा जहेते इहपि णो जणवयातिदुक्खपरिचाणाए किं पुण परलोए, एवं तेसु णिब्वेगं गच्छे, 'णो य लोगेसणं
लोगो णाम सयणो, अहवा लोग हब लोगो ण णिच्छयतो कोयि सयणो, भगियं च-'पुत्तोऽपि अभिप्पायं पिउणोएस मग्गए वातु।
Wसो सयणलोगो जइ इच्छति उप्पञ्चावेतुं तं तस्स एसणं ण चरे, तत्थ आलंबणं जस्स णस्थि इमाणाति' जस्स इहलोगे बंधवा दीप
ण भवंति दुक्खपरित्ताणाए अस्स अण्णेसु जातिसु कई दुक्खं अवणेस्सति ?, तत्थ उदाहरण-कालसोयरियपुत्तो, जं दिलु तु । अनुक्रम
तं तहेब ‘समेमाणा पलेमाणा' समेमाणा-समागच्छंता, तंजहा-पुत्तण भातिचेण भइणि तेण, एवं ते समागर्म काउं किंचिकालं || [१३९१४२] । Ka पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[148]