________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [४], उद्देशक [१], नियुक्ति: [२२७...], [वृत्ति-अनुसार सूत्रांक १२६-१२९]
(०१)
श्रीआचा रांग सूत्र चूर्णिः
११३५॥
प्रत वृत्यक [१२६१२९]
| सम्मइंसणं, कयरं ?, कारगं, 'अस्सि चेतं पवुचति' अस्मिन् आरुहते पश्यणे साधु आदितो वा युवती पश्चति, त इयं तसे ।
अस्थेसु सद्धाणलक्खणं रोयगसम्मईसणं, तरपुवगं च कारगमम्मईसणं 'तं आतिइतु ण णिहे' ण छातए, जहारोपितपडण्णा.INसम्पत्यादि | न णिक्खिवे, णिक्खेवणं छट्टणं जहा तच्चनियाणं आयरियसमीवे सिक्खावयाणि खिवित्ता उप्पबजेति पुणो आगतो गिण्हह, तहा| ण णिक्खीवे, जावजी अणुपालए, 'जाणिनु धम्म' जबाबत्थितं तहेव सुतधम्म चरित्तधम्मं च ण णिक्खिवेइति वद्धृति, 'दिठेहि | णिबेदं गच्छि जा' इट्ठाणिहरूवविसया, सद्देहिं सुचेहि गंधेहिं अग्घातेहिं रसेहिं अस्सातितेहिं फासेहिं पुढेहिं णिव्वेदो सो घेव,
सुम्भिसदा पोग्गला दुम्भिसदाए परिणमंति, अतो तेसु को रागो दोसो वा १, एवं सेसविसएहिवि, जं लोगो एसति सालोगेसणा, PAI भणितं च लोगेवि-'शिश्नोदरकृते पार्थ!, पृथिवि जेतुमिच्छति' 'जस्स णत्थि इमा णाति' जस्स साहुस्स गाणं णाती,
जं भणितं तं अन्नतरइंदियरागदोसोवयोगो जस्सिमा णत्थि अन्ना केणप्पगारेण रागदोसणाती भविस्सति ?, अहवा सब्वे पाणा | ण हतब्वा जाव ण उद्दवेयव्या, जस्म वा जाती पत्थि तस्सण्या आरंभपरिग्गहपविचेसु पार्सडेसु णाती कतो सिता ?, जीवाजीवाति | पदत्थे ण याणति सो कि अण्णं जाणिस्सतीति, कतरा सा पाती ?-'ज दिह सुतं' केवलदरिसणेण दिट्ठ, सुतं दुवालसंगं गणि- 1 पिडगं तं, आयरियाओ सुतमेतं णाम जह मम दुक्खमसातं तहा अण्णेसि मतं, विविहं विसिट्ठ या गाणं विण्णाणं, परतो सुणित्ता | सयं वा चिन्तिता एवं विष्णाणं 'जह मम ण पियं दुकवं जाणिय एमेव' अहवा जसणस्थि इमा णाती अण्णा तस्स कुतो सिया,
लोए परिकहिइ सदिति पथक्वं सदेवमणुयासुराए परिसाए मझयारे तं चेव गणहरातिपहिं परिकहिाइ, तंजहा-सब्वे पाणा शण हतब्बा, जे पुण हणंति जाव उद्दवंति ते 'समेमाणा पलेमाणा' समेमाणा माणुस्सेण, पलेमाणा तेणेव, अहवा सद्दाइएहिं ॥१३॥
दीप अनुक्रम [१३९१४२]
Ka पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[147]