________________
आगम
(०१)
प्रत
वृत्यक
[१२६
१२९]
दीप
अनुक्रम
[१३९
१४२]
श्रीआचारांग सूत्र
चूर्णिः ॥१३४॥
भाग-1 "आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:)
श्रुतस्कंध [१], अध्ययन [४], उद्देशक [१], निर्युक्तिः [२२७...], [वृत्ति अनुसार सूत्रांक १२६-१२९]
ब्वा, कप्पदप्पादीहिं सज्झ अभियोगो, आणापरिग्गहो ममीकारो, तंजहा-मम दासो मम मिथो एवमादि, आणापरिग्गहाणं विसेसो, अपरिग्गहितोवि आणप्पति, परिग्गहो सामिकरणमेव, ण परितावेयव्योति अहणंतोऽवि अंगुलिमूयिमादीहिं परितावेति, मणपरितायणावा, उद्दवणा मारणं, एवं सतं न करेति अभ्येो ण कारवेति कीरंतं न समणुजाणति जाब रायिभोयणंति, 'एस घम्मे सुद्धे' सुद्धो णाम णिम्मलो भवति, जे अण्णे तु के सिंचि सत्ताणं दयं करेंति वहा धीयारवद् (बं) धुए गोणीपोयं परिहरति छगलादि मारेंति, एवं असुद्धे, अतं तु रागादिरहितत्ता सव्वं अविसेसं अहिंसाओ य सुद्धो, णितिया पंचसु महाविदेहेसु णिश्चावत्थितत्ता णितियो सम्मत्तो भवति सासतो, णितिउत्ति वा सासतोति वा एगट्ठा, अहवा णिचं सासतो, णिचं भवित्ता अणुभवति, भवियत्ता वा अभवियत्तावि | णिचं भवति जहा घडअभावो, अतं तु निश्चकालवत्थायित्ता विचो सासयो य 'समिध छज्जीवनिकायलोगं' समिचत्ति वा जाणितु बा एगट्ठा, खितं - आगास खितं जाणतीति खेचष्णो, तं तु आहारभूतं दव्वकालभावाणं, अम्रुतं च पबुच्चति, अनुत्ताणि खित्तं च जाणतो पाएण दव्बादीणि जाणड़, जो वा संसारियाणि दुक्खाणि जाणति सो खेत्तण्णो, पंडितो वा, मिसं साधु आदितो वेदितो पवेदितो, उड़ितो उडिया संजता, उडियाणं कहं पवेदिजति ?, नणु मज्झिमयाणं पाससामितित्थगरसंतगाणं, अहवा उट्ठिएस अणिसण्णेसु, अणुट्टिएसु पिसण्ोसु, एकारसण्डं गणहराणं अणुत्थियाणं चैव पवेदितं, उबट्टिता णाम जे धम्मसुस्सा, केति
मुट्ठाण उद्विताविण उबर्हति जहा पत्तेयबुद्धा, अणुवट्ठिए कहिजति जहा इंदणागस्स, उवश्यदंडेसु वा न रतो उबरतो सन्दंडे अणुवरता असंजता, तेसिंपि पवेदिजति, फिह दंडेहिं उपरति करिअ १, पंचधा दंडगा, दव्यभवसंयोगरएस वा असंजोगरएसुवा, संजोगरतो गिद्दत्थो, असंजोगो संजमो तहिं रता 'तथं चेत' तद् द्रव्यं सद्भूतं एतं, जं भणितं सव्वे पाणा ण इंतव्या, एतं वा
हननामियोगादि
[146]
।। १३४।।
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि :