________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [४], नियुक्ति: [२१४...], [वृत्ति-अनुसार सूत्रांक १२१-१२५]
(०१)
T
श्रीराचा- गंग सूत्र
चूर्णिः ४ अध्य १ उद्देशः ।।१२९॥
Mos
प्रत वृत्यक [१२११२५]
बनब्बे रलयो एगत्ता पलियतकाडिति वुति, सम्यो कम्माण परियत करति, पलियते वा जेण तासु गईमु मुहदुःखेसु वा परशस्खादि | पलियं-कम्मं तस्स अंनकरी, आदाणं सयं आदते, आदीयते वा कम्म, सयं कतं सकतं, जेण पुरे संसारो', भण्णति-स्थिति
बेमि, कई १, ण चिय अणिघणो अग्गी दिप्पति, ण वा दड़े बीये अंकुरुप्पत्ती भवति, दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाकुरः।। कर्मवीजे तथा दग्धे, न रोहति भवाङ्करः ।। १ ।। इति श्रीआचारांगे सीतोसणिज्जं णाम नइयमज्झयणं सम्मत्तं ३
अत्याधिगारो म एव, जीवाजीवाभिगमा सम्मदसणं, नवि सोतं च अणुयत्तइ, वितिए अज्झयणे परिणाए थिरीकर्त, |ततिए भावमुत्तदोसा भावजागरणा सीतोसिणजस्स गुणा ण य एगंतेण दुक्खेण धम्मो सुहेण वा कसायवमर्ण च, एवं च सह-10 | माणस्स सम्मत्तं भवाति सम्मत्त अवसरो, किं ?, जं एतं मणितं एनं सम्मं बुच्चति, एतपि सम्म, इह तु तिणि तिसट्ठाणि पावातियसयाणि परुबित्ता ससमए ठाविज्ञति, जहा वा चातुस्सालमझगतो दीवो तं सव्वं उज्जोवेति एवं एतं अज्झयणाणं ममगतं सव्वं आयारं अवभासति, अह पुण पन्चाइयमेत्तस्स परउत्थिया णिदिजंति तो कदायि अपुट्ठधम्मो सेहो इमे अतुक्कोसपरपरिवायरतित्तिका विष्परिणामिज, एसो अज्झयणसंबंधो, सुत्तम्स सुत्तेणं-किमस्थि कम्मोवहि ? पस्थिति, तं च दुवं सदहिजति, तं च सद्दहमाणस्स सम्मत्तं भवति, एस सुत्तेण संबंधो, एतेण संबंधेण आगतस्स अज्झयणस्स चत्तारि अणुओगद्दाग परूवित्ता अस्थाहिगारी विहो-उदेसस्थाहिगारो अज्झयणस्थाहिगारी य, तत्थ उद्देसत्याहिगारो 'पढमें' त्यादि (२१२, २१३-१७५) पढमे मम्मावातो, वितिए अण्णउत्थिया परिलिजंति, ततिए अणवञ्जतको वणिजइ, चउत्थे सुत्तेण तवेण य आचीलेयव्वं सरीरं || | अढविहं च कर्म, अजमयणस्थाहिगारो सम्मती, णिक्खेको तिविहो-णामणिष्कण्यो 'णामं ठवणा सम्म' (२१६-१७५)|1||१२९॥
ACTINORCE
दीप अनुक्रम [१३४१३८]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि: चतुर्थ-अध्ययनं 'सम्यक्त्व' आरब्धः,
[141]