SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत वृत्यक [१२१ १२५] दीप अनुक्रम [१३४ १३८] श्री आचा गंग सूत्र चूर्णि ।। १२८ ।। भाग-1 "आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [४], निर्युक्तिः [२१४... ], [वृत्ति अनुसार सूत्रांक १२१-१२५] भवति, सत्थाओ, तेण तं सत्यं णचा परिहरियन्धं, सत्थं अधिकृत्य भण्णति, 'अस्थि सत्यं परेण परं परेणावि परं परंपरं | तिन्हा तिण्दतरं, लोयविसेसा करेंति, विरिथविसेसाय तब्बिसेसो, विसंपि किंचि संजोतिमं छहिं मासेहिं मारेति परं पुण ताल| पुडमित्त्रेण मारेति, लवणंपि किंचि चिरेण किंचि आसु, होऽवि घृततैलवसा परा एवं खारअंबिलादिदव्त्रसत्यविभासा, भाव| सत्यपि परिणामविसेसा तिव्वं तिब्बतरं च भवति, सब्वं च एवं जहा जहा परं तहा तहा दुक्खमावइति, परोप्परं वा दुक्खमाब इति, किंची सकायसत्थं किंची तद्विधं मणा, असत्थं परेण परं सत्तरसविहो संजमो, सो परेण परं ण भवति, पुढविकायसंजमेण ण कोयि पुढविकायिओ सनो जस्म मंदा दया कीरति जस्स वा उक्कोसा जहा भणिता, जहा तालपुडादीणं दव्वसत्थाणं वीरियविसेसो दिट्ठोण एवं पुढविकाइयाइयाणं अष्णस्स अप्पा दया कीरति अण्णस्स महती, सब्बाविसेसेण तेसु संजए, से सुदुमं वा बायरं वा, एवं सेसेसुवि जाण, मणसंजमे वयसंजमे कायसंजमे निविदुस्सवि योगस्स विसेसेण णिग्गहो कायन्त्रो, भावसत्थं कहं परं परं दुहावहं भवति १, युवइ 'जे कोहदंसी' कोई पस्पति कोहदंसी, जं भणितं कुज्झति, कोहा दरिसयतीति, जहा 'रुट्ठस्स खरा दिडी उप्पलधवला पसन्तचित्तस्म' एवं सम्वत्थ 'जाब दुक्खं' अहवा जे कोहं जाणति स माणं जाणति जाब दुक्खं, अहवा खमणाधिगारे अणुअत्तमाणे भणति - 'जे कोहदंसी से माणंदसी' जं भणितं परिपाडेति, जो कोहं खवेति सो सेसेवि, जतो एवं परेण परं सत्थं दुक्खेण वहति असत्थं परेण परं सुहं आवहति तेण 'अभिनिवहेज तं कोहं च माणं च निव्वट्टनंति वा छिष्णणति वा एगट्टा, लोगेवि जहा एगेणप्पहारेण हत्थो निव्यट्टितो पादो वा, जं भणितं छिण्णा, एवं जाब दुक्खं च 'एतं पासगस्स दंसणं' जं भणितं उपदेसो 'उचरयसत्थस्स' कसायसत्थाउ, जं वा जस्स सत्यं ततो उवरतस्स 'पलियंत कडस्स' परियंतकरस्सति परशखादि [140] ||१२८ ।। पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र - [०१], अंग सूत्र - [०१] "आचार" जिनदासगणि विहिता चूर्णि:
SR No.035051
Book TitleSachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages399
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy