________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [४], नियुक्ति: [२१४...], [वृत्ति-अनुसार सूत्रांक १२१-१२५]
(०१)
प्रत वृत्यक [१२११२५]
श्रीआचा-1
| 'दुवं लोगस्स जाणित्ता' दुक्ख-कम्म छक्कायलोगस जाणित्ता जह वा उबलमिना एवं गचा त दुक्खोउ 'बंता लोग-ID| लोकसयोगंग सूत्र- |स्स संजोग' बंता नाम खविचा कम्मलोगस्स संयोग जेण कम्मलोगेण भवलोगेण वा संजुञ्जति तं वता लोगसंजोगं 'जति वीरा
गवमनादि चूर्णिः | महाजाणं' जंति गच्छंति वीग भणिता पुर्व महाजाणं-पहाणं चरितं, महतो वा कम्मरस जायस्स खत्रणेण जाणं महाजाणं,IN ॥१२७111
जं भणितं-अपुणरावचगं, परेण परं'ति खवगसेढिगमो दरिसितो, अहवा 'परेण परं'ति 'जे इमे अञ्जत्ताए समणा निग्गंथा विहरंति, एते णं कस्स तेयलेस्सं बीतीवतंति ?, मासपरियाए जाव तेण परं सुक्के मुकामिजाते' एवं परेण परं जंति, कतरे ते?, जे विसयकमायासंजयजीविते'णावग्वति' जीवद जीविनइ वा जेण तं, तण्ण अवखंति, मरणं वा, अणेगे एगादेवा भण्णति, एवं(ग)। विगिंचमाणे पुढो बिगिचति' एगं अर्णताणुपंधि कोई सवायप्पदेसेहिं विगिचितो, विगिचिणंति वा पिवेगोत्ति वा स्वब-IM |णत्ति वा एगट्ठा, पिधु-बित्थारे, पुढोति मिच्छत्तसत्तगं णियमा विगिचक्ति, जो चराउयो सोविण अतिक्कमिति तिमि भवे, अबद्धाउओ पुण सचावीसं मोहणिजम्स कम्मंसे नियमा खवेति, चत्तारि वा घातिकम्माणि, सिज्झमाणसमए वा चत्तारि केवलिकम्माणि विगिचति, खवगसेढी परूवेयब्या, एन्थ 'अण मिच्छ मीस सम्म०,' सो य सद्धासंवेगजुत्तो खवेति तेण भण्णाइ-'सडी आणाए। तम्स वा खीणावरणस्स सगासे धर्म सोचा संजम पडिवाइ सट्टी आणाए, सद्धा णाम मोक्खामिलासो, तदद्वं च तवनियमसंजमा, IN आणा णाम सुयनाणं, आणापूव्वगं से मेड्या धावतीति मेधावी,'लोयं बाऽऽणाए'त्ति छजीवकायलोपं वा आणाए 'अभिसमिच्चा' जं भणितं णचा, छकायलोगस्स जागणा सहहणा देसणा 'अकुतोभय'ति छकायलोयस्स ण कुतोऽवि भयं करेति, तस्सवि य | कम्मलोग खतस्स कुतोऽवि पत्थि भयं, खवित कम्मंसे मोक्खं गयस्स अकुतो भयं भवति, अभिसमिच्चावि वहति कुतो मयं । | ॥१२७||
CHANNEL
MARREAmASA
दीप अनुक्रम [१३४१३८]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[139]