________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [४], नियुक्ति: [२१४...], [वृत्ति-अनुसार सूत्रांक १२१-१२५]
(०१)
नादि
रांग सूत्र
चूर्णिः ॥१२६॥
प्रत वृत्यक [१२११२५]
जुगर्व, वमणंति वा विरेयणति वा विगिंचगंति वा विसोहणंति वा एगट्ठा, दव्ये मदणफलादि जंवा वमिजति, भावे कसायवमणं, एतं पासगस्स दंसणं' एतमिति जं भणितं तंजहा-से बंता०, पस्सतीति पामगो, जं भणितं तित्थगरो, ण. तु अण्णे पस्सगे, दिस्सति जेण पस्सति वा तं दरिसणं, जं भणितं उवदेसो, सो पासंतो जाणइवि, कई जाणइ ?, किं एग अत्थं जाणति अहऽणेगे?, | भण्पति-'जे एगं जाणइ से सर्व जाणइ' जो एग जीवद्रव्यं अजीबदबं वा अतीतानागतवट्टमाणे हैं सबपञ्जएहिं जाणइN सिस्सो वा पुच्छति-भगवं! जो एगं जाणइ सो सवं जाणइ, आम, एत्थ जीवजया अजीवपञ्जवाय भाणियच्या, एवं जाणमाणो सवण्णू सिस्साणं पमाददोसे अप्पमादगुणे य परिकहेइ, तं जहा-'सघतो पमत्तस्स भयं' दव्यादिसबप्पगारेहि, दबओ सपओ आतप्पदेसेहिं गिण्हति, खिलतो छद्दिसिं, कालतो अणुममय, भावतो अट्ठारसहिं ठाणेहि पंचविहेण वा पमादेण, भयं-कम्म, तदेव | सब्बओ बज्झति, चोरदृष्टान्तेण वा इह परत्थ य सबओ एमत्तस्स भयं, सचतो अपमत्तस्स णस्थिति चउकाओ-अप्पमत्तत्तादेव दब्वाइच उक्काओ अप्पमत्तस्स णस्थि भयं, गच्छतो चिट्ठतो भुंजमाणस्स वा, जे तंगळे जे तं चिद्वे जे तं भुजेण तस्स किंचि भयं भवति, भणितं च-"यस्य हस्तौ च पादौ च, जिह्वाग्रे च सुसंयतम् ।" कसायाधिमारो बकृति, तं दुविहं वमणं, तंजहा-उवसामणावमणं | खवणावमणं च, तत्थ उवमामिण पढमं भष्णति, उपसमणंति ना णामण वा एगट्ठा, जओ भण्णा-'जे एगं नामे से पहुं नाम दबनामणा रुक्खादीणं, नामेति, ण उ भजती, जहा नदीपूरेण गुम्मलताओ नामियाओऽपि पुणो उनमंति, भावगामगासु जो एग अणताणुवंधि कोहं णामेति सो पहुं णामिति, बहुनि सेसा सत्पीस कम्मंसा मोहणिजस्स, अहबा पदेसओ ठितिओवा पहुं णामेति, तंजहा-अणदंसनपुंसग उक्सामगसेढी रतेयवा । इदाणि खवणा, सा य जाणपुग्वियं किरियं आयरंतस्स भवति, अतो
दीप
।
॥१२६॥
अनुक्रम [१३४१३८]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[138]