________________
आगम
(०१)
प्रत
[ree
१२९]
दीप
अनुक्रम [१३९
१४२]
श्रीआचा
रांग सूत्र
चूर्णि
॥१३०॥
भाग-1 "आचार" अंगसूत्र- १ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन] [४] उद्देशक [१] निर्बुक्तिः [ २२७...], [वृत्ति अनुसार सूत्रांक १२६- १२९]
-
नामसम्मतं रावणसम्मतं दव्यसम्मतं भावसम्मचं, णामठवणाओ गयाओ, दव्यसंमे इमा गाहा 'अह दव्त्रसम्म ' ( २१७ - १७५ ) आणुलोमियं जं जस्स द्रव्यं इच्छानुलोमं वइति तं दव्वसम्मं, जह इच्छति तहेव भवति, 'कत संवतसंजुतं' अद्वगाहा । कतं जहा रघो सलक्खणनिवत्तणाविसेसा सम्मं भवति, जस्स वा सो कतो तस्स अहीन कालकतत्ता सुकतत्ता य सम्मं भवति, 'संम्बतं'ति कारियं पडाति पुणष्णवं भवतिति दव्वं सम्मं, 'जुत्तं' ति खीरसकराणं संगमं जहा तहा अण्णं अविरोधितं दब्बसम्मं विवरीतं असम्म जहा तिलहीणं, पयुत्तंति जस्स जेण दब्वेण पयुभेण संमं भवति जहा रोगियस्स ओसहेण तिसितस्स पाणेण क्वियस्स ओदणेण अण्णहा असम्मं, जं वा दब्बं लाभरण पयुक्तं लाभकरं भवति तं सम्मं, सेसमसम्मं, विजडपि किंचि सम्मं भवति, विवरीतमसम्मं, मिनं कागादीणं सम्मं भवति, बहुतस्स. असम्मं, गंडिणो वा गंडे मिले सम्मं इहरहा असम्मं, भावसम्मं तिविहं 'तिविद्धं तु भावसम्म गाडा (२१८-१७६) नाणसम्मं दुबिहं खइयं च खओवसमियं च दंसणसम्मं तिविहं वेइयं च खइयं च खओवसमियं च एवं चारिचंपि, जति तिण्डवि एतेसिं भावसम्मं तो अविसेसो, कम्हा दरिसणस्सेव सम्मतसो ?, रूढो, तं च इह अज्झयणे निति, णेतरांणि ?, भण्णति, तप्पुव्वाणि इतराणि, णवि मिच्छद्दिस्सि सम्मं नाणचरिताणि, एथ दितो दोहिं शयकुमारएहिं अंधेण अधेण य, 'कुणमाणोऽविय किरिय' गाहा (२१९-१७६) दोबि लेहकलं गाहिता, जाओ अंधपाउगाउ गंधव्वाइओ कलाओ, अणंधो ईसर्थ सिकखति, सो य अंधो सए पुरिसे पुच्छर-सो किं करेति १, ईसत्थं सिक्खतीति, पितरं तनिमितं विष्णवे अपि सिक्खामि तेण बुच्चति- -तब जातिअंधस्स किं ईसस्थेणं ?, पडिसिज्झमाणोऽचि ण ट्ठाइति, तेण ईसत्थायरिया उबणीता, संघामुट्टिए खिविति, सो य सचओ जाहे विज्झगातिं विधति ताहे आयरिएहिं अहिं य पास
द्रव्यादिसम्यक्
[142]
॥१३०॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र - [०१], अंग सूत्र- [०१] "आचार" जिनदासगणि विहिता चूर्णि: चतुर्थ अध्ययने प्रथम उद्देशकः 'सम्यग्वाद' आरब्धः,