________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [3], नियुक्ति: [२१४...], [वृत्ति-अनुसार सूत्रांक ११५-१२०]
(०१)
उचालयि
तादि
ब
प्रत वृत्यक [११५१२०]
श्रीआचा- अमित्तो वा, अण्णतरो एगभवग्गहणाओ मारेति अप्पा दुप्पस्थिो अणेगाई भवाई मारेति, जेवि माहिरा मित्ता तेऽवि धम्ममावसं-| रांग सूत्रचूर्णिः
10 तस्स विग्धकरा इतिकाउँ अमित्ता एव णायव्वा, जो णिचाणनिमित्तं अप्पमत्ते सो अप्पेण अप्पाणं मित्तं, तहावि ण याणसि, तो ॥१२४॥ IN भण्णाति-'जं जाणेजा उच्चालइत' गतिपच्चागतिलक्खणेणं, 'ज'मिति अणुहिवस्स, जाणिजासि-युज्झेजासि विसए उच्चालिते,
| जं भणितं-णासेवति, कम्माणि या अप्पपदेसेहिं सह अणातिसंतानसंबद्धाणि उच्चालेति, एवं जं जाणिज उच्चालइयं तं जाणेज दूरा- | | लइतं, दरे आलयो जस्स लोगग्गे, जं जाणिज दूरालइयं तं जाणिज उच्चालइयं, पढम उच्चालइया पच्छा दूगलइता भवति, जं | भणितं-अविणासी जीवो, कहं उच्चालेइ ?-पुरिसो आत्मानमेव अभिणिगिज्झ अप्पाणं मोक्ख अभिमुहं अधियगिजा अधिणिगिज्या, | एवमवधारणे, दुवखं-कर्म साधु मिसं च मोक्खेसि पमोक्खेसि, एवं कम्माणि उच्चालिअंति, कहं अपणिग्गहं करेति ?, ततो | भण्णति-'पुरिसा संचमेव' सनो णाम संजमो सत्तरेस बिहो तं समभियाणहि, जं भणितं तं समायर, अहवा सण सेसाणिवि. | क्याणि पालिज्जंति, कहं !, जो आयरिससगासे पंच महव्वयाई आरुमित्ता नाणुपालेइ सो परिण्णालीवेण असञ्चो भवति, दुवाल| संगं वा प्रवचनं सच्चं, तस्स सच्चस्स आणाए उबडितो धम्म, मेहाए धावती त मेघावी, मारणं मारयति मारो, जं भणितं संसारो
तं तरति, सो एवं सहिते धम्मसमायाए, तेण तित्थगरभासितेण अ सच्चेण सहितो तप्पुव्वगं चरितं धम्म आदाय 'सेयं समणुVAI पस्सति' सेयं इति पससे अत्थे, सयंति त मेति सेओ, जं भणितं मोक्खं, तं अणुपस्सति, अणु पच्छा तित्थयरेहिं दि8 पस्सइ
तदुवदेसेण तं पुण, सेसं पुब्बुत्तं, तंजहा-सब्बहासं परिचज्ज अल्लीणगुतो आतमित्तेण उवहितो एवं अणुपस्पति, अप्पमत्तो भणिओ तग्गुणा य, इदाणि पमादो, जो पुण सीउण्हाई ण अहियासेति भावसुतो 'दुहओ जीवित ' दुइतोति रागेण दोसेण, अहवा
दीप
॥१२॥
अनुक्रम [१२५
१३३]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[136]