________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [3], नियुक्ति: [२१४...], [वृत्ति-अनुसार सूत्रांक ११५-१२०]
(०१)
प्रत वृत्यक [११५१२०]
भीत्राचा- | चिसया अणंतसो पत्ता, एवं अणुपस्सतो संजमे अवडियम्स अणिदुबिसएहि पृट्टो परिम्सहे सहति, का अरती?, जं जीवेणं सब-0 अरत्याधरांग सूत्र | दुक्खाई अणंतसो पत्ताई, तहा इट्ठविसएहिं पत्तेहिं के आणंदे, भणितं च-"न तृप्तोऽसि यदा कामैः, सेवितैरप्यनेकशः। स नाम
भावः चूर्णिः | तेषु वृत्तेऽन्तो, यतो वैगग्यमाप्नुहि ।। १॥" 'णंदि' रमणं गंदि, पमोदणं वा णंदि, पुखरते सरित्ता पमोदो माणस एव, अहवा| ॥१२३।।
अतिकतेसु बहुमो अणुसरिजंतेसु किं पम्मति !, अतो तेसु का रती के आणंद, एवं अणागएसुवि, पटुप्पने पडुच्च भण्णति, 'एत्यपि अगरहे चर' रागदोसेहिं अगरहो सनिमित्तं जहण गरहिजति दुस्मिति वा, चर गतिइ भक्खणे य, गति इरियाइसमिओ भरवणे उग्गमाइसुद्धं आहाराति, तवं वा चरति, रागद्दोसगहितलक्षणं हासो, अतो 'सब्वहासं परिचज' हसणं हासो सच्ची तिसुवि कालेसु विसयप्पमादो तं परिचा 'अल्लीणों' तिबिहाए गुत्तीए 'परिब्बए' धम्म आयरियं बा, अल्लीणो तिविहाए। गुत्तीए गुत्तो सम्ममंचये, अहवा मोक्स्व अणियतचरत्थं वा समंता मोहंच, ये सुहदुक्खति तिक्खाए चिरागे य चट्टति, एवं तस्य | नायोचट्ठितस्स जइ अणुलोमपडिलोमा उबसग्गा उप्पओजा ततो ग तेण मित्तनातगादीणं सरितव्ब, ते मम पूयेत्ता, ते च मे परित्ताणं | करेजा, अमिनेहि वा हिजमाणस्स तत्धेवं भावयन्ध-ण मे धम्मबजं मिर्च, अमित्तं वा अत्थि, जतो भण्णति-पुरिसा! तुममेव तुम' पुण्णो मुहदुक्खाणं पुरिसो पुरि सयणा वा पुरिसो 'तुम मिति साधुरेव अप्पाणं आमंति, अण्णतरे च परिस्सहोवसम्मोदये बंधवे कंदमाणो परेण चोइजति---'पुरिसा! तुममेव बहिता अप्पाणं मोत्तुं जे अध्यो मित्ता पुबसंथुता पच्छासंधुता वा अप्पेण अपमत्तो अप्पा मित्तो, अमिनो वा पमने, मित्त अमितेहि य अहियत्ता मिचा, जंपुब्बउबचियं सुहं उप्पञ्जई जीवस्स तत्थ अप्पाचेच मित्तभूतो आसी, दुक्खे अमित्तभृतो, जो इमो बाहिरो मित्तामित्तविसेसो एसो ववहारणयस्स, णिच्छयणयस्स अप्पेण अप्पा मित्तो ।। ॥१२३॥
दीप अनुक्रम [१२५१३३]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[135]