________________
आगम
भाग-1 “आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [3], नियुक्ति: [२१४...], [वृत्ति-अनुसार सूत्रांक ११५-१२०]
(०१)
श्रीआचारांग सूत्रचूर्णिः
॥१२॥
प्रत वृत्यक [११५१२०]
|चारितं अणण्णपरमं नाणं 'पोपमायए कयायिवित्ति दियावि राओऽवि, अहबा अणण्यपरमे णाणी ण पमाषए सव्वावस्स-|| अप्रमाद एम, अप्पमायविही 'आतगुत्ते सता' इदिएहि आयोश्यारं काउं भण्णइ-आतगुत्ते सया-णिचं, वीरो भणितो 'जातामाताएहि जेण संजमजत्ता भवति तम्मचेण सरीरं जावए, अतिणि द्वेण अतिप्पमाणेण वा आहारेणं नो इंदियगुती भवति, भणियंच"अतिणि ण चलिअंति" 'जावए' इति ण एगंतेण दुक्खेण धम्मो भवति, ण वा तस्स अकरणेणंति, तं तु णियतमणियतं वा, | सरीरधारणथं तं कुञा आहारं जेण जप्पं भवति, "आहाराद्यर्थ कर्म कुर्यादनिन्य, कुर्यादाहारं तु प्राणसंधारणार्थम् । प्राणाः संधा। र्यास्तच जिज्ञासनाथ, तचं जिज्ञासां येन दुःखाद्विमुच्चे ॥१॥" कहं आतगुत्ते? 'विरागं रूवेहिं गच्छेज्जा' विरम(ज)णं विरागो,
रूवं अतीव अक्खिवति तो नग्गहां, अहवा विरुवस्स सदातिविसएसु रूपं विणिंदति, जहा पुप्फसालसुयस्स, महा पाधण्णे, इह |पाधण्णे घेप्पड़, जागि रूवाणि तागि महंताणि दिव्याणि मज्झिमाणि मणुलाणं खुड्डाणि तिरिक्खजोणियाणं, अहवा आदिअंतग्गहणेण मज्झम्गहणं, एकेकं तिविहं, तत्थ मणुस्माणि जाणि उक्कोसाणि ताणि मतागि, काणखुजाकोढियादि खुट्टाणि, सेमाणि मज्झाणि, एवं दिनाणि तिरियाणिवि, ति विहाणिवि बुद्धिअविक्खाई, एवं से सविसरहिआयोअं, भदंतनागज्जुण्णिया बिसयपंचगंमिवि नियंतिय भावतोमुच जाणित्ता से ण लिप्पति दोसुवि'किं आलंबण?'आगसिंगति' तेसिं चउहिवि गईहिं| पंचविड़ा गई गई, एमु एकेकीए गईए चनारि त दुक्खाणि य भाणियवाणि चउगइसमासेण, पंचमगइमुहं च, सो एवं संसार
गतिदुक्खभीतो मोक्खगतिसुहगवेसी रूवातिमु विमयसु 'दोहिवि अंतेहिं अदिस्समागे' दुण्णि रागो दोसो य, तासु यो वट्ठति || | सो दिस्पति, तंजा-रत्नो दुट्ठो वा, सो एवं रागदोसेहिं अबट्टमाणो चउग्गइए संमारे 'से ण छिति' तत्थ हन्थपादकन्ननामा
दीप अनुक्रम [१२५
१३३]
र
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[132]