________________
आगम
(०१)
प्रत
[119
१२०]
दीप
अनुक्रम
[१२५
१३३]
बीआचा गंग सूत्र
चूर्णि: ।।११९ ।।
भाग-1 "आचार" अंगसूत्र- १ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन] [३] उद्देशक [३]. निर्बुक्तिः [ २१४ ...] [वृत्ति अनुसार सूत्रांक ११५-१२०]
-
घातावण, उद्दिस्मभोरणो कुतित्थिया जतिवि केवि धूले सत्ते सर्वपागातीहिं ण हणंति तहावि अमेहिं घाताविंति एवं जाव राहणो भोयणं, एवं सम्मं आमवनिरोहेणं समणो भवति, णिव्वाणं च वश, जतो भण्णति- 'जमिणं अण्णमण्णं' 'जं' इति अणुद्दिट्ठस्स इदमिती पञ्चकखं, अष्णो य अण्णो अष्णमण्णो, वितिमिच्छा णाम संका भयं लजावा, एता पेहाए पार्क - हिंसाति पयणपयावणापरिम्हातिलक्खणं, किमिति परिषण्हे खेदं य, एत्थ खेदं, तंमि तत्थ, मुणिस्स कारणं अड्डो हणातीति मुणिकारणाणि ताणि, तत्थ ण संति सुण्ण वा तिष्णो परमत्थसचओ णिस्मभावं जगं गच्चावि काणिवि अतराणि कम्माणि ण सर्व करेंति सर्वपागरुक्खछेयादि, संखाणं तु पचाणं उपभोगो, एवं इच्छंतोऽवि लोगसंकयाण सहमापदारम सलक्खणाई (१) करेंति, ण तत्थ मुणिकारणं सिया, सिस्सो वा पुच्छति-जमिणं अण्णमण्णंपि तं जहा लजाए वा भएण वा गारवेण वा आहाक्रम्मातिणि परिहरति पडिलेहणातिथि ण करेति मासखवणाति वा करेति आतावेति वा अणतरं वा किंचि तवोकम्मं णातं करेति तत्थवि ताव मुणिकारणं ण अत्थि, किमंग पुण जो नागदंसणसहितो हिंसादि जाब मिच्छादंसणस एगतो परिमागतो वा परिहरति, जतो एवं अष्णमण्णं अकुव्वतोऽचि पात्रं भवति, सम्मद्दिट्ठीणं ण भवति, तेण 'समयं तत्थ उवेहाए' समभावं जहेब दिस्समाणो परेहिं हिंसादीणि आसवादीणि परिहरति तहा अदिस्समाणोऽवि अतो समता, अडवा समता 'णत्थिय सि कोयि वेसो' अहवा तवेण नाणाधिवो वा पुर्व वा जातिसंपण्णो आसी सेसमाहिं समतं 'तत्यें' ति तहि धम्मे उबेच्च इक्खा उत्रिक्खा एताए सम्म नउविक्खाए 'अपर्ण विप्पसातए' पगतं साहू वा मातए विविधं पसायए विप्पमातए, समभावे इंदियपणिहाणे अ धम्माते य पपायये, अवा अप्पमा परमं एत्थ विप्पयातए, णत्थि एतस्म अणष्णपरमं किं तं १, चरिचं नाणे मणिते सम्मदिडी भणिता, एवं तेण आणण्णपरमं
अवातादि
[131]
॥११९ ।।
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र - [०१], अंग सूत्र- [०१] "आचार" जिनदासगणि विहिता चूर्णि: