________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [२], नियुक्ति: [२१४...], [वृत्ति-अनुसार सूत्रांक १११-११४/गाथा-२]
(०१)
वीआचारांग सूत्रचूर्णिः
वादि
प्रत वृत्यक [१११
समाना विषया हि निषेव्यमानरमणीयाः। पश्चाद्भवन्ति कटुकाबपुषिफलनिवन्धनैस्तुल्याः ॥१॥ चुडलिविव मुंचमाणगरुया, अहया 'णिस्सारं माणुस्सं जलबुब्बुदसमाणं तं पासिय, ननु संसाराणि विसयसुहाणि मणुयाणं देवाणं च, मणुस्सेसु चकवहिवल-101 | देववासुदेवादीणं, सुराणं इंदसामाणियादीणं, भण्णति अणिवत्ता जिस्सारा, अतो य 'उववातं चयणं च णचा' उपपतनं उव-11
वातो, जं भणितं-जम्मं, चयणं णाम मरणं, ण य तेल्लोकेवि तं ठाणं अस्थि जत्थ उवधातो चयणं वा ण भवति, तेणं चयणोव-IN | चातजुत्तत्ता संसारो निस्सारो, अचंतसुद्दो ण भवति, जतो एवं तेण जम्ममरणभीरू णिचं अप्पमत्तो 'अणणं चरति परममा. |हणे' अण इति परिवञ्जणे ण अण्णं अणण्णं अतुल्लं वा नागाइ मोक्खमग्गं चरति समणोत्ति वा माहणोति वा एगट्ठा, एवं अणण्णं । | चरमाणो माहणो ण हणे ण हणावए हणतं नाणुजाणए, अहवा अत एव सो अणण्णं संजमं चरति जेण न हणे ण हणावए, समं | अतुल्ल अणण्णचरित्तपालणत्थमेव पंच महात्रताणि, तत्थ आदि अहिंसा, तप्पसिद्धीए भण्णति-'से ण छणे' ण किंचिवि सत्थं जोगतियकरणत्तिएणं ण हणे ण हणावए हणतं पाणुमोदए, चउत्थव्रतपसिद्धीए भष्णति-"णिविंदधा गंदी' अविमणे णंदि | पमोदो, पिच्छितं विंद णिविद, सयहि असंजमे जो गंदी विसएसु आतसरीरे वा पुत्रकलत्रादिसु वा णिबिंद-गरहह, एवं | णियितं चिंद जह एते सद्दादि किंपाकफलसमाना, तेसिं च विसयाणं फरिसो गरुउत्ति अतो तप्पडिवजणत्थं आरभ्यते, 'अरते
पयास' पांति पजणेति वा पया, जं भणितं इत्थाओ, तासु तिविहेण अरजमाणो णिविजणंदी, अदचादाणपरिग्गहावि इस्थिराणिमित्तमेव सेविअंति, एगग्गहणे गहणं, उत्तमधम्माणुपालणत्थं च 'अणोमदसी ओम णाम ऊणं ण ओमं अपोमं दरिसणं, |चं भणितं-उत्तमसम्मदिट्ठी, अणोमाणि वा नाणादीणि पासति अणोमदंसी, ताणि य उत्तमाणि आरभति, अहवा तहा तहा अप्पाणं
११४]
॥११६॥
दीप अनुक्रम [११५१२४]
MAHA
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[128]