________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [२], नियुक्ति: [२१४...], [वृत्ति-अनुसार सूत्रांक १११-११४/गाथा-२]
(०१)
श्रीआचा-
उपरतादि
चूर्णिः ॥११५॥
प्रत वृत्यक [१११
पडिपक्खे, उबरतो णिन्वित्तो मेहावी भणितो, सब-अपरिसेसं पात्र-अट्ठविहं कर्म भ वा झोसेइ, जं भणितं सोसति, भणितो अप्पमादो, तेण कसायादिपमादण पमतो 'अणेगचित्ते वल्लु अयं पुरिसे' अणेगाणि चित्ताणि जस्स स भवति अणेगचिचे अत्थोवञ्जणे ताव 'कइया वचति सत्यो' दघिपडियादरिदेण कविलेण य दिलुतो, 'अयंति जो पमत्तो, पूरिसजणो पुरिसो, दम्वकियणं चालणि परिपूणो वा एवमादि दबकेयणं, अरिहतित्ति इति, भावकेयण इच्छा, सा ण सका बहुएण विहाणेण पूरेउं, भणितं च-"जहा लाभो तहा लोभो०" गाहा, न शयानो जयेभिद्रा, न भुंजानो जयेत् क्षुधाम् । न काममानः कामानां, लाभेनेह प्रशाम्यति ॥१॥" एवं से अणेगचित्ते इमेहिं उवाएहि अत्यं उपमिणति, तंजहा-'अण्णवहाग' अण्णो णाम परो अबंधु अणुस्सितो वा, जहा चोरा धणियं मारेत्ता तं धणं गिण्डंति, रायाणो संगामाइएसु परे मारेंति, परितावणं च कप्पणपकप्पणकसप्पहाराईहिं
दासीदासमिच्चञ्चलादीणं परिग्गहो, जं भणितं सच्छंदनिरोहो, कोयि जावयवहाए, जह मिच्छादी करेंति, पररमणे वा रायाणो जय जणक्यं परितावयंति, बंधधातादीहिं परिताउँति जणवयं अवराहे वा, 'जणवयपरिग्गहाए'त्ति ममेतं रजंर8 वा, एवं पररजंपि ।
परिगिहंति विकमेण, एरिसाणिवि कोइ कम्माई करिता पचाति ?, आम, तंजहा आसेवित्ता पयमटुं'ति जो एसो जणवयव-1 हाति भणितो इच्चेयं आसेवित्ता एगे समुट्ठिता भरहाति संजमसमुट्ठाणेणं सम्म उडिता तेण भवग्गबणेणं सिद्धि पत्ता, एवं चेव अज्जुणपभवगादाणं च पृथ्वखरकम्माणं सिक्खगाणं समासासो आलंबणं च 'तम्हा तं वितिय' संजमममुट्ठाणेण उत्थाय कामभोगहिंसादीणि वा आसबदाराणि अहवा वितियं णाम पुणो २ 'त'मिति विसयमुह असंजमं वा आसेवर्ण-करणं, सहस्ससोचि आसेविञ्जमाणाणं विसयाणं तितिभाये 'णिस्सारं पासिय नाणी' गाणी णाम जो विसए जहावहिते पामति, "किंपाकफल
११४]
११५॥
दीप अनुक्रम [११५१२४]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[127]