SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ आगम भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [२], नियुक्ति: [२१४...], [वृत्ति-अनुसार सूत्रांक १११-११४/गाथा-२] (०१) गंग सूत्र प्रत वृत्यक [१११ भीमाचा विवागो य सो दिट्ठवहो तं दहण ण करति, अहवा से हु दिट्ठभए मुणी, दिढ जैण संसारियं जरामस्चुवावि भयं सारीरं । माणसं च अप्पियसंवासाति परआतउभयसमुत्थं स एवेगो लोगसि परमदंसी, लोगो तिविहो-उड़ादि, छजीवकायलोगो चा, परोचूर्णिः | संजमो मोक्खोया पर पस्सतीति परमदंसी, सीतोसिणचाइ साधुचि वनति, जम्मातिदुक्खमीरू 'विवित्तजीवी उवसंते' अणे || ॥१४॥ सणाति दोसेहिं विवि आहारति, दवविवित्तजीवी इस्थिपसुपंडगसंसत्चिविरहियासु बसहीसु वसमाणो, भावविवित्तजीवी राग-| | दोसा भाविता जीवी असंकिलितवसंजमजीवी वा उपसंतो इंदियनोइंदिरहिं 'समितेइरियातिसमिते 'सहिते' नाणादि सहितो, अहवा विवित्तजीविण उचसमेण समितीहि य समयागतत्था सहितो 'सता' णिश्च स तेहिं चेव समितिमाइयेसु 'जते'ति जाति, केचिरकालं जते ?, भण्णति-जाब मच्चूकालो ताव 'कालकरखी पडिव्वए' य पंडियमरणकालं फंखमाणो समंता गामनमरादीणि वये परिव्यये, जं भणितं-जावजीवाए सीतंउसिणचाई अहियासंतो परिचए, किमत्थं एसो पयत्नो जावजीचाए अणुपालि अइ, न तु अप्पेण कालेण तवसा कम्माणि खविअंति, भण्णति-'यहूं च बलु पावं कम्म' बहुमिति मूलुत्तरपगतिविहाणं दिग्पकालद्वितीयं तं च भगवं जाणइ, जहा. ण एतं अप्पेण कालेण अवेति, तेण तक्खवण्णत्थं भष्णति कालरुखी परिधएति 'सचंसि धितिं कुब्वहति सम्भो हितं सर्व संजमो वा सचं तत्थ करेह, अणलियं वा सच, जावजीनाए संजमं अणुपालिVस्सामि परिण्णा य जहापरिणं अणुपालंतेण सच्चं, अण्णहा अलियं, तेग सचंसि घिति कुन्चमेव, अहवा 'वीतरागा हि सर्वज्ञा, मिथ्या न बुवते कचित् । आगमो याप्तवचनं, आप्तं दोपक्षयाद्विदुः ॥१॥ वीतरागोऽनृतं वाक्यं, न ब्रुयाद् हेत्वसंभवात् ।" अतो सचं तिन्थगरवचन, सच्चं तमि घिति कुबह मिस्सामंतणं, किंच 'एत्थोवरते'ति मञ्चपडिपक्खे अलिए सचाधिहितबताण या ११४] दीप अनुक्रम [११५१२४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि: [126]
SR No.035051
Book TitleSachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages399
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy