________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [२], नियुक्ति: [२१४...], [वृत्ति-अनुसार सूत्रांक १११-११४/गाथा-२]
(०१)
प्रत वृत्यक [१११
श्रीआचा-10 गया' तम्हा धेरउवरमा विद्वन् परमस्थीवकरणं वेरउबरमो णच्चा-जाणित्ता, आतंको दवातका भावातंका य पुश्वभणिता, त अग्रमूलादि
आतंकं पासति आतंकदंसि ण करेति पा-हिंसाति, कहं पुण पाकरेति ?, 'अग्गं च मूलं च अग्गे भवं अग्गंदवगं रुक्खचूर्णिः पवतादीणं, दवमूलमवि रुक्खातिमूल, अस्थि पुण कोयि रुक्खो मूलच्छिण्णो ण विणस्सति जहा खंधनीया सल्लइमादि, कोयि । ॥११३।।
| अच्छिणेऽपि णम्सद जहा तालो, भावग्गं भाव मूलं च उदयभावनिष्फण्णं, तंजहा--चत्तारि घाइफम्माई मूल केवलिकम्माई अग्ग,
एवं अग्गं च मूलं च विगिच वीरे, अहया अट्ठ मूलपगडीओ अम्गं. मिच्छत्तपंचगंवा मूल सेसा अंसा अग्गं, अहवा मिच्छत्तं बारस| कसायायमूल सेसा अंमा अग्गं, मोहणिजंवा मूलं सेसप्पगडीओ अम्गं, विगिचणा णाम उज्झित्ता पिहीकरिना, पढिजइ य-मूलं च | अग्गं च वियत्तु वीरों' तत्थ मूलो असंजमो कम्मं बा, अम्ग संजमो तबो वा, अहवाबंधो मूलं मोक्खो अग्गो, भदंतणागज्जुणिया तु पढ़ति-मूलं च वियेत्तु वीरे, कम्मासवा वेति विमोक्खणं च' अविरता अस्सवे जीवा विरता णिज्जरंतिनि, इश्वेवं | नवसा विगिच कम्माणि 'पलिछिदिया णाणि कम्मदंसी' संजमेण नरगादीणि कम्मबंधणाणि समंता छिदिय पलिछिदिय, सो) | एवं पलिच्छित्ता सो तवसा वीगिचति कम्माणि णिकमदंसी, ण तस्स कर्म विजतीति णिकम्मा, को सो?, मोक्खो, णिकम्माणं पस्सतीति णिकम्मदंसी, तदर्थ घडति उजमह वा, णिकम्माणं वा दरिसेति निकम्मदरिसी-सिद्धदरिसि मोक्खदरिसी वा, एस मरणा पमुञ्चति' एसोचि भणितो णिकम्मदरिसी भविचा पच्छाऽऽविजिगमरणा सन्चो वा संसारो मरणं ततो मिसं मुञ्चति | पमुञ्चति, जो एवं मरणातो पमुञ्चति मोएति वा अण्णेसि ते 'सेहु दिट्ठपहे मुणी' सो इति से मूलजाणो छिचा वा मरणा | | मोयमाणो मुचमाणो वा गम्मति जेण सो पंथो नाणादि स एवेगो मोक्खदिट्ठपहो भवति, अहवा दिट्ठवहे दिडो बहो जेणेव अहवा|
११४]
दीप अनुक्रम [११५१२४]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[125]