________________
आगम
(०१)
प्रत
वृत्यंक
[१११
११४]
दीप
अनुक्रम
[११५
१२४]
भाग-1 "आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:)
श्रुतस्कंध [१], अध्ययन [३], उद्देशक [२], निर्युक्तिः [२१४ ...], [वृत्ति अनुसार सूत्रांक १११-११४/ गाथा-२]
श्रीचा
गंग सूत्रचूर्णिः
॥ ११२ ॥
मणुस्सेहिं सच्चे मुंचतित्तिकाउं भणति - उम्मुंच पास इह मच्चिएहिं अहवा पुत्रकलत्रमित्रादिपासे विसयकसाए य उम्म्रुच इह मच्चियेसु, किमत्थं कामातिपासा मुंचति १, भण्णति सो कामभोगलालसो तेसिं आदाणहेऊ हिंसादीणि पावाणि आरंभति, अतो | सो 'आरंभजीवामुभयाणुपस्सी' आरंभेण जीवतीति, तंजहा हमें छिंदह इमं मिंदद्द इमं मारेघ सो एवं आरंभजीवी, महारंभपरिग्गहो रहे बंधवहरोधमरणावाणाई भयाई अणुपस्सति, अणुगतो कम्मेहिं परसति अणुपस्पति, जं भणितं - अणुभवति, | जहा चोरादि, परलोगे परगादिभयाणि, किं एवं आरंभपरिग्गहेण परे अणेगदोसा ?, भण्णति- 'कामेसु गिद्धा णिचयं करेंति' इच्छाकामा मयणकामा य, गिद्धा मुछिया अहिओ चओ णिचयो, दब्बे हिरण्णादि तन्निमित्तं एव भावकम्मणिचयं | दिग्घसंसारियं तचिंता तम्मणो करेति पाउसे उष्णया महामेहा सस्माणि णिष्फाईति सम्मं समत्थं वा सिंचमाणो, समणपंडिया हिंसादीहिं आसवदारेहिं अणिवारितप्पाणी तं कम्मणिचयं पुणो २ पासंति तेण गुरुसंभारकडेण आग रिसिजमाणा पुणो २ एंति गब्भगतदुक्खाणि, चकसेसेणं, सो एवं अविरतो 'अवि से हासमासेना' अवि सो इमिणावि हंता इंता, मंदि पमोदो हरिसो | एगडा, किं पुण सातिउवभोगत्थं जो मारिता गंदी मध्णति ?, तत्थ कालासवेसिकपुत्तो जंबुपं हंता मंदि मण्णयंतो, एवं मुसावायं भासिता, तहा अदत्तादाणं, मेहुणपरिग्गहेवि मंदि मण्णति, किं पुण उपभोगत्थं १, तच्च तस्स सहासेणावि कतं पार्श्व अलं बालस्स संगाय, जं भणितं पचं, संगोति नरगातिगमणं संगाय, जं मणियं कम्मबंधाय, एत्थ लोइयं उदाहरणं-दसता किल संवेन, दुर्वासाः कोपितो ऋषिः । तेन विष्णुकुलं दग्धं, इतं पितृघातकम् ॥१॥ किमु अलं संगेण १, भण्णति- 'बेरं वड्डेइ अपण भावकम्मंपि बद्धासओविव वेरी सुचिरभावित पात्रफलं निज्झाएति अतो वेरं, जओ य एवं 'तम्हाऽतिविज्जं परमंति
पाशोन्मोचनादि
[124]
॥ ११२ ॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि :