________________
आगम
(०१)
प्रत
वृत्यंक
[१११
११४]
दीप
अनुक्रम
[११५
१२४]
भाग-1 "आचार” - अंगसूत्र - १ (निर्युक्तिः + चूर्णि:)
श्रुतस्कंध [१], अध्ययन [३], उद्देशक [२], निर्युक्तिः [२१४ ...], [वृत्ति अनुसार सूत्रांक १११-११४/ गाथा-२]
श्री आचा रंग सूत्रचूर्णिः
॥ १११ ॥
जरा, तत्थ य जं वृत्तं चितिए दुक्खं अणुभवंति, तंजहा- जातिं च बुद्धिं च भणितं च- "जातमाणस्स जं दुक्खं, मरमाणस्स जंतुणो। तेण दुक्खेण संमूढो, जाति ण सरति अप्यणो ॥१॥ एवमादि, 'इथेति इह माणुस्से 'अजे'ति णाणुप्पतीए आदितो भगवं गोतमं आह, जातिं च बुद्धिं च अत्र पस्सामो, थेरा दहूण य संबुज्झे बहुविग्धाणि सेयाणि, अहवा 'अज्ज' इति आमंत्रणं | हे अत्यरिय ! खेत्तओ जाइओ कुलाओ, पासाहि णाम पेक्खाहि, जातित्ति गन्भसंपीलणा, एस चैव दुक्खं, बुद्धिचे चंक्रमणातिपयोगेहिं सव्वया तातिं दुक्खं पास, भणितं च- "दसमं च दसं पत्तो० " एवं परिसता तब्भया भूतेहिं जाण पडिलेह मातं, साता भणिता, जेण णामं जाणमागो अप्पोवमेण सव्वभूयाणि सुहप्पियाणि, एवं नचा तेसिं पंडिलेह सात-सुई, सातविवरीतमसावं, जह तुज्झ | सातं पितं अस्सादं अप्पितं एवं अण्णस्सवि एवं णचा अण्णस्स अस्सातं न कुआ, अतो जम्मातिदुःखं ण पाविहिसि, भणियं च" यथेष्टविषयात्सातम निष्टादितरत् तव अन्यतरो (अपरे ऽपि विदित्वैवं न कुर्यादप्रियं परे ॥ १ ॥ " जम्हा एवं 'तम्हा तिविजे परमंति णच्चा' विजचि हे विद्वन् ! अडवा अतिविज्जू, पर माणं जस्स तं परमं तं च सम्मदंसणादि, सम्मदंसणनाणाओवि चरिचं भणियं च - "सुयनाणम्मिवि जीवो वट्टंतो सो ण पाउणइ मुक्खं । जह छेतलद्धणिआमओ वि० ॥ १ ॥" चरितस्य परं निव्वाणं, अहवा सम्मईमणं परं भणितं च- "मद्वेष चरिचाओ सुट्टयरं दंसणं गर्हयन्वं । सिज्यंति चरणरहिया दंसणरहिया ण सिज्यंति ॥ १ ॥ ।” सो एवं 'सम्मदेसी ण करेति पावं' पंसेति पतिंति वा पावं, तं च हिंसादि, तस्स तु मूलहेऊ रागदोसमोहा, तेहिवि गरुयतरा णेहपासा इतिकार्ड भण्णति - 'उम्मुंच पासं इह तु तं उमयं वा मंच उम्म्रुच, दव्यपासा रज्जुमादि विमयकसाया भावपासा, 'इहेति' इह माणुसे, तत्थ नरदेवेसु अनंताणुबंधिणो कमाया कोइ मुंचति, तिरिक्खजोगिएसु जाव वितियकसाया,
जातिदर्शनादि
[123]
॥ १११ ॥ ।
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र - [०१], अंग सूत्र - [०१] "आचार" जिनदासगणि विहिता चूर्णि: