________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [१], नियुक्ति: [१९८-२१४], [वृत्ति-अनुसार सूत्रांक १०५-११०]
(०१)
थी आचा-1
कर्मप्रति लेखादि
चूर्णिः
॥११॥
प्रत वृत्यक [१०५११०]
छरीदःख च, तथान्यतरो भवः ॥१॥ जतो एवं कम्मोपाही जायति तेण 'कम्मं च पडिलेहाए"कम्ममल व जंगणं' कम्मं अट्ठवि च पूरणे, पडिलेहा णाम कम्मसंभवो बंधो य मूलुत्तरपगडि, अहबा पगडिबंधो ठिइबंधो पदेशबंधो अणुभागबंधो, एतं पडिलेहाए, कम्ममूलं च जं छणं, मूलंति वा प्रतिष्ठानंति वा हेतुत्ति वा एगढ्ढा, छणणं हिंसा, एवं मुसापायायीवि, रागदोसमोहो चा कम्ममूलं भवति, तप्पदोसणिण्हवादी य कम्मे हेऊ, परिजइ य 'कम्ममाहूय जं छणं' कम्म आवहतीति कम्मावह, कम्म चाणुकरिसणेहिं अणुकरिसयति, कम्मं च पडिलेहे इह य बज्झति, सो एवं पडिलेहिय सब्वं 'समायाए' नाणयुद्धीए पडिलेहिता सम्म आताय, जं भणितं-सम्म उवदेस गिण्डित्ता, 'दोहिं अंतेहिं अदिस्समाणे' दो इति संख्या रागदोसेहिं अदिस्समाणो रागी रागेण दिस्सति एवं दोसीवि, वीतगगो दोहिंवि अंतेहिं न दिस्सति, परिष्णा मेहावी य पुब्बभणिया, विदित्ता लोगं वंता लोगसपणं' विदिचा सम्म उवलमित्ता जीवलोयं कसायलोयं वा तस्विवागे य, भणिया विसयकसायसण्णा, जावइया चा लोयसन्ना एताउ वंता एगाए धम्मसण्णाए मइमं परकमिजासित्ति बेमि 'स' इति स सीतोसिणच्चाई सेहो परकमिजा, परिकमिजासि घडिआसि जोजासि, सीहो वा, ण पळताब अवलंविञ्जा, सो ण सीहत्ताए निक्खंतो सियाललाए विहरति, सिपालताए निलंतो सीहत्तार विहरति, भङ्गा चत्वारि, बेमि, एवं सीओसणीयतृतीयाध्ययनस्य प्रथमः।।
उसस्थामिसंबंधो स एव, वितिए भावसुत्तफलं दुई अणुभवति, अणंतरसुचे 'मतिमं परकमिजासि'ति, इहवि 'जातिं च | बुडिं च इहज पासे (४-१५८) पासंति बुद्धीए, परंपरसुने 'विदिता लोयं वंता लोयसणं' विदित्ताण पच्छा उदाय, इहवि | जाति च बुद्धिं च इहऽय्य जाया संजाणाहि य, तत्थ जणणं जायते वा जाति, जं भणित-पयि, वणं बड़ते वा चुडी, जं भणितं
SAPP
ALI
॥११॥
दीप अनुक्रम [१०७११४]
P
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि: तृतीय-अध्ययने द्वितीय-उद्देशक: 'दुःखानुभव' आरब्ध:,
[122]