________________
आगम
(०१)
प्रत
वृत्यंक
[१०५
११०]
दीप
अनुक्रम
[१०७
११४]
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ३ ], उद्देशक [१], निर्युक्तिः [१९८-२१४], [वृत्ति अनुसार सूत्रांक १०५-११०]
श्री आचा
रांग सूत्र
चूर्णि:
।। १०९ ।।
हिंसादीणि तेहि उवरतो 'वीरो आयगुते' संजमवीरिएग वीरो भवति, मगोत्रायकाहिं आतोवयारं काउं भण्णति अप्पए अप्पणा वा गुझे आतगुले, के आतगुते ?, भण्णति- 'जे पावजातस्स खेयण्णे' अहवा विसयाधिगारो अनुयतति, तंजहाउवेहमाणो मदरूवेसु अप्पमचे कामेसु ते य विसया पत्राएहिं जायंते, तेण भण्णति- 'जो पजबजातमत्थस्म' तत्थ पजवा दवाणि चैव भणितं च 'कतिविहा णं भंते! पत्रा पण्णत्ता १' तत्थ सदविसय पाउग्गेहिं सदा उप्पजंति, तंजहा-वेणुवाय अंगुलिसंयोगपजनयाओ वेणुसदो तहा भेरिदंडसंयोगाओ मेरिसहो तालुउडसंयोगाओ भासासदो एवं सेसेहिवि आयोज्यन्ते, तेसिं च विसयाणं अरागदोसा सत्थं, जो तस्स विसयपञ्जवत्थस्स खेयण्णो, असत्यं णाम संजमो, ण कस्सर संजमो सत्थं भवति, अणघातित्ता, अहवा रागदोममोहातिपञ्जवेहिं जातं अद्भुविहं कम्मं तस्स य सत्यं तवो, जेण तबला णिजरिजति 'से असस्थस्स खेतपणे नि असत्थं संजमो, जो असत्थस्स खेअ स पञ्जवजातसत्यस्स खेत्तण्णे, जं भणितं जो तत्रस्स खेतष्णो सो संजमस्स खेतष्णो, जो संजमस्स खेतष्णो सो तवरस खेतष्णो, तस्स एवं संजमखेतंण्णस्स कम्मबंधों नो भवति पुराणं च तवमा खबेड, खीणे य अकम्मो भवति, तस्स 'अकम्मरस वबहारो ण विजति' वदहरणं वबहागे, जं भणितं होति ववदेसो, तंजा-नेरइओति वातिरिक्खजोणिओत्ति वा मणुओत्ति वा देवोत्ति वा अहवा वालो कुमारो जुवाणु एवमादि, जया वा गामगोल मेदा अकम्मस्स एवमादि पदसा ण विनंति तेण अकम्मस्स ववहारोण विजति, सकम्मस्स तु विजति, कहं ?, 'कम्मुणो उबहि' उबही तिविहोआतोवही सरीरोबहि कम्मोबहि, तत्थ अप्पा दुप्पउसो आयउवधी, ततो कम्मुवही भवति, सरीरोवहीओ ववइरिजति, तंजहा-नेरइयसरीरो बबहारेण उ नेव्हओ एवमादि, तहा बालकुमाराति, भणियं च- 'कर्म्मणो जायते कर्म्म, ततः संजायते भवः। भवा
|पर्ययजातखेदज्ञादि
[121]
॥ १०९ ॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि :