________________
आगम
भाग-1 “आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [१], नियुक्ति: [१९८-२१४], [वृत्ति-अनुसार सूत्रांक १०५-११०]
(०१)
श्रीआचारांग सूत्र
चूर्णिः ॥१०८॥
प्रत वृत्यक [१०५११०
जणितेहिं सारीरमाणसेहिं दुक्खेईि आतुरीभूतो अश्वत्थं तुरति आतुरो, मो इति पदं वकारणे, पायोति वा, ते तब्भया अप्पमत्तो | णिच्चजागरो परिव्रजति, सव्वतो संसाराओ वयति परिव्रजति 'मंता एतं मतिमं' मतिमं पासयंतो णचा एतं जं दुक्खं पासिय | आतुरमो, अहवा सुत्तदोसा जागरगुणा एतं मंता, मती अस्त अत्थीति मतिमं 'पासहि'चि पेक्खाहि, पासित्ता मा सुपाहि, अहवा | जो एवं मंता भवति तं मंतिमंति पेच्छाहि-जाणाहि य, 'मंता एवं सहितंति पास' सहितो नाणादीहिं आयहितो व सहितो, मतिमा | | किं पश्यति ?, भण्णति 'आरंभयं दुक्खमिणंति' आरंभो णाम असंजमो आरंभयं 'दुक्ख मिति कम्मं 'इद'मिति ज एतं पच्च| खमिव दीसति हीणमज्झिम उत्तमविसेसेहिं 'णचा' जाणित्ता, तेण निगरंभो धम्मजागरियं जागराहि, जो पुण विसयकसायावा-II दितचेता भावकसायी सो 'मायीपमादी पुगरेति' मायी पमायी य मातीप्पमाति, अहवा मायी णियमा पमादी, एवं कोहीवि | माणीवि मायीवि लोभीवि, जेण एगंतेण 'उवेहमाणो सहरूवेसु' उहणा अगाउरो, ण इट्ठाणिद्वेहिं विसरहिं रागदोसे करेति, अव्वाचारउवेहाए उवेहति सच्चविसए 'अज्जू' उज्जू जिइंदिओ संजतो भवति, अण्णहा असंजतो, कसायाविद्धस्स किं संजतत्तं ?, | किं णिमित्तं अजवं भाविअति ?, भण्णति-जम्ममरणभया, अत एव भण्णति 'माराभिसंकी' मरणं मच्चू, खणे खणि माश्यतीति । | मारो आवीचियमारणेण, ततो मारणा मिसं मुञ्चति, जं भणितं-ण पुणो जायति मरति चा, पढिजति य-मारावसकी' सो मुणी
धम्मजागरियाए जागरमाणो मारावसकी-मरणं मच्चू वा मारो, जं भणितं पाणाइवातो, ततो अवसङ्गति, कम्मसमारंभाओ वा | अवसकति, कहं मारावसकी भवति ?, भण्णति–'अप्पमत्तो कामेहि पा प्रमत्तो अपमत्तो, जं भणितं अवहितो, इच्छाकामा मयणकामा वा मा मे छलेहित्ति 'उवरतो पावेहि कम्मेहिति दिट्ठवायरस अकुपलाओ उवरमणं उत्ररमो, तहा पावकम्माणि ॥१०८॥
दीप अनुक्रम [१०७
RAN
११४]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[120]