________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [१], नियुक्ति: [१९८-२१४], [वृत्ति-अनुसार सूत्रांक १०५-११०]
(०१)
| शीतोष्णसहनादि
प्रत वृत्यक [१०५११०
श्रीआचा- तं मावसोतं संगो, तं अभिजाणति, जाणित्ता न करेति, अहवा अमुणिचं अरिजुतं आपट्टसोतसंगति बट्टति, तं अमिमुदं जाणति, रोग सूत्र- | जाणित्ता गायरति, सो एवं मुत्तजागराणं गुणदोसे जाणओ 'सीओसिणचापी' सीतउण्हा पुलमणिता, चाएति साहति सके। चूर्णिः VA
वासेहि तुहाएति वा धाडेति वा एगट्ठा, णिग्गंथों' बजाम्भतरेण गंथेण निग्गंथो, अरतिरतिसहे' रति असंजमे अरति संजमे | ॥१०७||
| ते दोवि सहेति 'फरुसयं न वेदेति' फरुसं नाम मेहविरहितं जं तस्स बंधवहयातादि परिस्सहा उप्पअंति तेहिं न सुन्भइ इति पृढविव्व सध्वसहो, अहवा फरुसिय-संजमो, ण हि फरुसत्ता संजमे तवसि वा कम्माणि लग्गति अतो संजमं तवं वा फारुसयं | ण वेदेति, जहा भारवाहो अभिक्खणं भारवहणेण जितकरणतेण य गुरुयमवि भारं ण वेदयति, ण वा तस्स भारस्स उध्विययति, सो एवं फारसय अवेदंतो 'जागर वेरोवरते' जागराहि धम्मजागरियाए निदाजागरेण प, अभिमाणसमुत्थो अमरिसो वेरं, सबजीवेहि बेराओ उवरओ वेरोबरओ, अहवा वेर कम्म, तं हिंसातितो भवति, कारणे कज्जुयारात्रो, हिंसातीतो उबरतो, 'वीरे भणितो, वेरउवरमा किं भवति ?, भण्णति-'एवं दुक्खा पमोक्ग्वसि' एवमवधारण बेराओ इह परत्थ य दुक्खं भवति, उवरतो तु स कम्माओ संसाराओ य मिसं विविहप्रकारेहिं वा मुञ्चति सुत्तदोसाओ, 'जरामच्चुवसोवणीए' णरो जिजति जेण सा जरा, मरणं मच्चू, जराए मच्चुणा य सम्बओ गतो परिगतो, ण तं किंचिट्ठाणं जत्थ ण जिजति ण मरति वा, अतो जरा-| | मच्चुवसोवणीए, देवलोगे ण होजा?, तत्थवि अंतकाले ण तहा धितिमादीणि भवंति, चवणकाले सम्बस्स जायति 'माल्यग्लानिः | कल्पवृक्षप्रकम्पो' जतो एवं ततो एवं, तेण सव्वं जरामरणपरिगतं जग, 'सततं निचं नाणावरणदरिसणावरणोदयेण भावसुत्तो मृदो, कम्मक्खयकारणं धर्म नाभिजाणति, एतेण भावमुत्तदोसेणं 'पासिय आतुरे मो पाणे' सो भावजागरो तेहिं भावसुत्त
दीप अनुक्रम [१०७११४]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[119]