________________
आगम
भाग-1 “आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [१], नियुक्ति: [१९८-२१४], [वृत्ति-अनुसार सूत्रांक १०५-११०]
(०१)
प्रत वृत्यक [१०५११०
फासोति ततो भण्णति-'जस्सिमे सदा य रूवा य' जस्स जतो जेसिं वा 'इमेचि सयलोगप्पतीता सदा निजा(सज्जा)ति || रांग सूत्रचूर्णिः
रूवा कालादि, एवं सेसावि भाणियव्वा, अहवा सन्चावि एते इट्ठा य अणिट्ठा य, अभिमुहं सम्म अणु आगता अमिसमण्णागया, ।।१०६||
| जे भणितं-सम्मं उबलद्धा, इहलोगेऽवि अहिता सदाइविसया, किमु परलोए ?, "सरेण मओ रूवेण पतंगो महुयरो य गंधेण।" | अहवा पुष्फसालिओ सदे अज्जुणयचोरो रूवे गंधो गंधप्पिओ रसे सोदासो फासे सचई, परलोए नरगादिभयं, जो एते इहलोइए परलोइए य विसयाण विवागे सम्म उवलमित्ता तेहिंतो णियत्तति 'से आतवि' वेतति, लोगेवि वत्तारो-अहो अणेण चिरस्स अप्पा णातो, पडिपक्पेण ण एसो अप्पयं वेयति, पढिअति य-'सो आत' अप्पा से अस्थि आतर्व, पत्तारोऽवि भवंतिअहो अप्परक्खओ, विवरीय अणातवं, वेतिजइ जेण स वेदोतं वेदयतीति वेदवि 'धम्मवि' धम्म वेययइ धम्मवी, बंभ वेदयति बमवी 'पण्णाणेण परियाणति' पण्णायति जेण तं पण्णाणं, परि समंता जाण अवबोहणे, लोगो छकायलोगो, सो एवं पष्णा| पेहिं छकायलोगं च दुविहाए परिणाए परियाणमाणो 'मुणीति वच्चे' स वयणिजो मुणित्तिवा, समणोत्ति वा माहणोति बा, | 'धम्मविदुति उज्जू धम्मो सभावो सम्बदग्वभाने विदति धम्मविद्, जहवा सुयधम्म अस्थिकायधम्मं च विदतीति, अंजुत्ति उज्जु,
जंभणितं निरुवयं, तं च करेति, केण आलंबणेण वएसु अप्पमत्तो जागरति ?, भण्णाइ-'आवसोते संगमिणंति जाणाति' PAदव्याचट्टो णदिमादिसु, भावाबडो संसार एव, 'रागद्वेषवशाविद्धं, मिथ्यादर्शनदुस्तरम् । जन्मावर्षे जगत् सर्व, प्रमादात् भ्राम्यते |
भृशम् ॥१॥' सञ्जति जेण स संगो-रागद्दोसा आबट्टस्संगभूता, तेहि कम्मसंगो भवति, तेण कम्मसंगेण पुणो २ सजति, HD D| आवसोते संग अभिमुहं जाणाति अभिजाणति, जं भणितं-ण करेति, अहवा संगोनि बा बिग्घोत्ति वा वक्खोडित्ति वा एगट्ठा,
१०६॥
दीप अनुक्रम [१०७११४]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[118]