________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [१], नियुक्ति: [१९८-२१४], [वृत्ति-अनुसार सूत्रांक १०५-११०]
(०१)
श्रीआचारांग सूत्र
चूर्णिः ॥१०५||
प्रत वृत्यक [१०५११०
| मनो नाणादिघि जागरिता णरगादिसु दुक्खगम्भसिजासु सो ण अणंतसो वसति, इहेब आमोसहिमादी लद्धीओ पाविहिति, ओहि-0 | मणकेवलाणि य, परे य मोक्खो, 'इहमेगेसिं णो नातं' आदिसुतं, तत्थ नाणं सम्मं च भण्णति, इह भावजागरग्गहणा | तिष्णिवि धिप्पंति 'जाणति सहसंमुइयाए'त्ति, इहवि मुणीतेत्ति मुणी नाणदंसणा धिप्पंति, जागरगहणा संमत्तचरितं एव, जग्गंता NI
भगवतो अणेगे, एगाएसा भण्णइ 'लोगंसि जाण अहियाए दुवं' लोगो छकायलोगो, जाण, ण हिता य अहिताय, दुक्ख- [मिति कम्मं सारीराति वा, दव्वसुत्ताणं इहेब दुक्खं भवति पलित्तवलायादिसु, भावसुत्ताणमवि पाणइवायाइपवित्ताणं इहेव बंध| वहयाताति, परलोगे णरमादिदुक्खाणि, सो एवं भावजागरो 'समत्तं लोगस्स जाणित्ता' दबसमे माणारोहिता तुला, भाव-IN
समे आतोचमेण सब्वजीवेसु अहिंसओ, अहवा जं इच्छसि अत्तणए तं इच्छ परेवि जणे, एतिल्लयं जिणमासणए, तहा अण्णास्थविYA | भणित-"श्रूयतां धम्मसर्वस्वं, श्रुत्वा चैवोपधार्यताम् ।" भण्णति -अवत्थुवादित्वाभिमतगुणो वा पुवावरवाहतचा वा उवालभंतमन्तवयर्ण वा अप्पमाणं, इहं पुण जहत्ववादित्वात् अविरुद्धं, अहवा समभावो समता-मित्तादिणिधिसेसया 'तो समणो जदि सुमणो भावेण य जइ न होइ पावमणो' एवं समयं णचा 'एस्थ सत्थोवरए' एत्थंति एत्थं छजीवनिकायलोए द्रव्यसत्थं वुत्त-किंची सकायसत्य, भावसत्थंपि भणितं, सत्थाओ उवरओ सस्थोबरओ, ज भणितं-निवितो, धम्मजागरियाए जागराहित्ति वसेस, जस्स जओ जेसि वा एतं जह भणितं पाणाइबायवेरमणं अस्थि से मुणी भवति, धम्मजागरियाए जागरति, | एवं सेसाणिवि बयाणि, अहवा 'एत्थ सत्थोवरए'चि जं जं संजमसत्थं ततो ततो उबरतो, तत्थ पाणाइवायादीणि अस्सव-IG | दाराणि, तत्थ पाणाइवाए भणितं, एवं सेसाणिवि वत्तव्वाणि समावणगाणि, एत्थं पंचमस्स इमाओ पंच भावणाओ 'सहो जाव
॥१०५॥
दीप अनुक्रम [१०७११४]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[117]