________________
आगम
भाग-1 “आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [१], नियुक्ति: [१९८-२१४], [वृत्ति-अनुसार सूत्रांक १०५-११०]
(०१)
सुजागरी
रांग सूत्र
प्रत वृत्यक [१०५११०
भीआचा- 'असमियसुक्खे सम्मत्तदंसी' सम्वे य देसे य, दसे नरगतिरियगतियो बोच्छिमायो, अहवा चरिमभवमणुस्सस्स गरगतिस्यिदेव
गईओ वोच्छिनायो, एवमादि देससमिता जाव भवत्थकेवली, जहा जालाधूमहीणो अग्गी उपसंतो भण्णइ एवं देसोवसंता, सब- चूर्णिः
| उवसंता सिद्धा, सुत्ताणुगमे सुतं उबारेयवं अखलिय अमिलितं जहा अणुओगवारे जाव सुर्य मे आउसं! तेणं भगवया एव॥१०४॥
VI मक्वायं, स एव अहिगारो, 'सुत्ता अमुणी अ' जहा सुत्तो चउबिहो, पतिरित्तो दरमुत्तो निदासुनो, भावसुनो जो सावज| आसवपवित्तो विसयकसाएहि वा सो धमं प्रति सुत्तो, अहव, अण्णाणी मिच्छट्ठिी अविरतो य भावमुत्तो, विवरीतो जागरो,
दष्वमुक्त जाब 'जह सुत्तमुच्छिय' गाहा (२१२-१५२) असहीणो- अप्पवसो खित्तचिचादि सुत्तो, पडितो चेव पावति, | मुछितो पडतो पडिनो वा, मतो पडतो पडीओ वा, कंटकादि कूवादिसु तिवं अपडिगारं, सुत्तस्स गस्थि पडियारो, तहा II हत्थे छिने पादे वा भग्गे चा, मेहावी से ण वा खइओ 'मुणिणो सया जागरंति'त्ति मुणेति जगं तिकालावत्थं मुणी, सया । णिचं 'आगरंतीति जागरतीति जागरो, सो चउविहो-दवे जो णिहाजागरो भावे सम्मदिवी संविग्मो जयमाणो, भावनिमित्तं |
'दबजागर' ताओ गाहाओ भाणियवाओ। 'जागरह गरा णिच्च दरिसणावरणकम्मोदए जो संविग्गो जयणाजुनो सो भाव.IYA जागरो एव, दबओ णाम एगे जागरे ण भावतो चउभंगो, भावजागरी 'एसेव य उवदेसे गादा (२१३-१५३) ते चेव
दिटुंता विवरीता जहा त एव असुनश्रमत्तअनुच्छियादि सत्थावस्था सहीणचित्ता, पलिते वा विगादिभए वा पयलाते, जणे णस्सति | चा सारभंडाणि वा नीति 'पंथा दिसुनि पंथं वा जाणाति, उज्जुओ अणुज्जुओ सावाओ निरवाओ वा, अणुभवति णाम पलित्तमादिएस दुक्खाणि अपावमाणो सुई अणुभवति, पंचविहे विसए, एस दिट्टतो, एवं पिच्चं भावजागरो विसयकसाएहि अप्प
॥१
दीप अनुक्रम [१०७११४]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[116]