________________
आगम
भाग-1 “आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [१], नियुक्ति: [१९८-२१४], [वृत्ति-अनुसार सूत्रांक १०५-११०]
(०१)
श्रीबाचा
NEW
रांग सूत्र
चूर्णिः ॥१०३॥
प्रत वृत्यक [१०५११०]
परिसहो य दो भावसीत' गाहा(२०२-१५०)ज भणितं सुइचा सीता भवति, संसा वीसं उल्हा. अहवा 'तिब्बपरिणाम'D शीतोष्णगाहा (२०३-१५०) अहवा अपसत्थसीतो सीतलचरणो पसत्थसीतो उवसंतमोहो खीणमोहो वा, अपसत्यभावुण्डो कोहोदयादित विभाग पसत्थभावुण्हो न धावति, उदिण्णे वा परिसहे अणहियासेमाणो उण्हो, अहियासेमाणो सीतो, पमतो उण्हो, अप्पमचो सीतो, धम्मे अणुजुनो सीयलो, उज्जुत्तो उण्हो, तस्सेगड्ढे इमे भवंति, तंजहा-'सीतीभूतो' गाहा (२०५-१५०)विरतित्ति दारं, विरतो सीतो अविरतो उण्हो, तत्थ माहा 'अभयकरो जीवाणं' (२०७-१५०) सुखं प्रति पसत्यं भावसीतं भवति, तंजहा-| 'निष्याणसुहं' गाहा (२०७-१५१) पुण निव्वाणं सबदुस्खखयो मुत्तिमुहं च, भवत्थकेवलीणं कामा णियचमाणाणं च) छउमस्थसंजयाणं 'तणसंथारणिवण्णोऽवि मुणिवरो' इह सचित्तविसयविरत्तस्स संसारियं सहातिसुई सीतं, अणुरत्तस्स उण्हंति, दार सम्मत् । एगतेण विसयकसाया उन्हा, मोहणिज वा सन्चकम्म, जेण भणितं-'जाति तिब्वकसाओ'(२०८-१५१)। कोदग्गिणा उति. चत्वारि सीयग्गिगा वा वेदग्गिणा वा, ततोवि उण्डतरोय तवो जो तं उन्हं पणिजं मोहणि डहति, सो) पुण अहिगयछजीवनिकायो सद्धो विसयकसायलोगवाहिरो 'सीउण्हफाससुह' गाहा (२०९-१५१) सीतस्स य उसिणस्स | | फासो, अहवा फासो दंसमसगफासो गहितो, सरीरपीडागरं दुक्खं, विचरीतं सुह, परीसहे सहति, कसायसहो कोहस्स उदयनिरोदो उदयपत्तस्स वा विफलं करणं, सेसं कंठयं, 'सीयाणि य उपहाणि य' गाहा (२१०-१५१) कंठ्या, सुत्ताणुगमे सुत्तं | उच्चारेयमे, सुत्तं अर्णतरेण परंपरेण य०, अणंतरेण 'दुक्खी दुक्खाणमेव इहवि सुत्ना अमुणी भावसुलो अभाणी अाणं च । महादुक्खें, भणियं च-"न ते कष्टतरं मन्ये, जगतो दुःखकारणम् । यथाज्ञानं महारोग, दुरन्तमतिदुर्जयम् ॥ १॥ परंपरमुने ) १०३॥
दीप अनुक्रम [१०७११४]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि:
[115]