________________
आगम
(०१)
प्रत
वृत्यंक
[१०५
११०]
दीप
अनुक्रम
[१९०७
११४]
भाग-1 “आचार” - अंगसूत्र - १ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ३ ] उद्देशक [१], निर्युक्तिः [१९८-२१४], [वृत्ति अनुसार सूत्रांक १०५-११०]
श्री आचा गंग सूत्रचूर्णि शीतोष्णीये १ उद्देशः. ॥१०२॥
णिचयं करती' एवमादि, सेहेण सहदुक्स्वसहेण होयन्वं दुकरं तवचरणं करेयव्वं । इदाणिं मा सासिस्सं एगंतेण दुक्खेण धम्मो, | तेण तम्मत पडिसेहणत्थं भण्णति ततिए ण य दुक्खेण, अकरणयाप व समणोचि, कई ?, भष्णति-'संतिं विदित्ता असत्तोवहिता पसत्थे, सो भावओ संजतो भवति ण एगंतेण दुक्खेण, अकरणयाए पति सहिते दुक्खमाताए तेणेव य पुट्ठो णो संझाए उद्देसंमि चउत्थे' (१९९-१४९) वक्खति' से वंता कोहं च' तच माणणिमित्तं० पावविरती, वक्खति य 'उबरतसद्दस्स पलियंतकडस्स' एवमादि विदुणो संजमो भवइ, एवं तस्स ववगस्त्रेणि अणुपविट्ठस्स मोक्खो भवतीति । इदाणिं अज्झयणत्थाधिगारो पुण्यभधितो स एव पुणो कहिञ्जति सुद्दे असंगता अणुलोमे उवसग्गे तितिक्खिअ ण य दुक्खाओ उन्त्रितन्त्रमिति, अज्झयणाहिगारो णामनिष्कण्णे सीतं च उण्हें च दो पदा 'णामं ठवणा'. गादा (१९९-१४९ ) णामठपणाओ गयाओ, बतिरिचं दव्त्रसीतं 'दब्बे सीतल' गाहा (२००- १४९) जं उप्पत्तीए सीतलं दव्वं तं दव्वसीतलं, तत्थ सचेयणं हिमतुसारकरगादि अवेयणं हारादि मिस्सं सचिचोदगकता जलदा, भणियं च " दन्त्रसीतं भावसीतं० पोग्गलाणं सीतगुणो बुद्धीए विधीकतो, ण सोय दव्बो, एवं ताव अजीवेसु, जीवभावगुणो णाम अणेगविहो छन्हिं परूवित्ता उवस मियखइयस्त्रयोक्समिया भावा सीया, उन्हें चउन्विहं वतिरित्तो अग्गी दव्व उण्हो सचिचो, अचित्तो आदिश्वरस्सी उ, मीसे उन्होदकं अणुव्वततिदंडं, भावउण्डं जो उन्हदय्वगुणो, अहवा पसत्यभाण्डं खाइयो भावो जैण अट्ठविहं कम्मं उज्झति, अहया तबो, अप्पसत्यभावुण्डो उदइयभावो, तंजदा — कोहो उन्हो माणो य, अहवा भावसीते इमा विभाना'-'सीतं परीसह पमात' उबसमो विरई सुद्धं च उण्ई, एतेसिं पच्छिमद्धविभासा परीसहतवृञ्जमकसायसोगवेदारती दृक्खं ( २०१-१४९ ) तस्म परीसहे पहुचं सीतं च उण्डं च भवति, तंजहा-' इत्थी सकार
शांतिज्ञानादि
[114]
॥१०२॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" जिनदासगणि विहिता चूर्णि: तृतीय-अध्ययने प्रथमं उद्देशक: 'भावसुप्त' आरब्धः,