________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [६], नियुक्ति: [१९७...], [वृत्ति-अनुसार सूत्रांक ९६-१०४]
(०१)
प्रत वृत्यंक [९६१०४]
-10 माणाति जहाभणितगुणोवडियस्स सव्वायणगुणावट्ठियस्स वा विजियकसायलोयस्स 'उद्देसो पासगस्स णस्थि' उदिस्सति || रांग सूत्र
जेण सो उसो, तंजहा-नेरइओ तिरिक्खजोणिओ मणुस्सो देवो, तहा सुदी दुक्खी एवमादि, पस्सतीति पस्सगो, किमिति ।
धम्म, ग अस्थीति ण विअति, तविवरिओ अयाणओ अपस्सगो य बालो, स चालो पुण दोहि आगलितो कालो, पुण विसेसणे, IN २ लोक.
| विसयकसायमिभूतो अण्णाणी बुढ़ो जुवा कुमारो वा बालो, णिहतो रागादीहिं णिहो, 'कामसमणुपणे कामा सदादि ते इंदि॥१.१॥
यगोयरपचे समणुष्णति, जं भणितं रागहोसेहिं गच्छति अपचे मुच्छेति अतिकते अणुस्सरति 'असमियदुक्खें समिति वा सेवितंति वा एगट्ठा, ण समितं असमितं दुक्खं-कर्म तन्निवागो वा, असमितदुक्खत्ता से 'दुक्खी दुक्खावटमेव अणुपरि-11 यतित्तिबेमि' दुक्खाणं आवट्टो दुक्खावट्ठो दब्बावट्टो, णदीए समुद्दे वा भावावट्टो संसारकंतारतो, अणेगसो अणुपरियट्टति, अणु पच्छाभावे परि समंता सब्बओ परियति अणुपरियति इति । एवं तित्थगरोवएसा बेमिति । इति आचारस्म परमसुपखंधस्स वितियं अजायणं लोगविजयओ नाम परिसमाप्तं ।। उदेसा॥ ___णमो सुयदेवयाए । अझयणामिसंबंधो छज्जीवकायाधिगततत्तस्स विसयकमायलोयं चहत्ता सीयाणि उल्हाणि य सम्म | | अहियारि अति पसस्थाणि, अपसत्याणि य सीयउण्डाणि परिहरेजा, एवमादि अज्झयणसंबंधो, दारकतो अस्थहिगारो दुविहो| अज्झयणत्याधिगारो उद्देसत्याधिगारो य, अज्झयणत्याधिगारो सुहृदुक्रवतितिकखा, उद्देसत्थाहिगारो चउम्विहो-'पढमे सुत्ता | असंजति'त्ति गाहा(१९७-१४९)पढमे सुत्नदोसा तंजहा-जरामचुवसोवणीते नरे सततं मूढे, तह य 'माती पमाता पुणरेति गम्भ' जागरगुणा य 'जस्सिमे सहा य रूवा य एवमादि, बितिउद्देसे भावसुया जहा दुक्खं अणुभवंति, जहा कामेसु गिद्धा |
दीप अनुक्रम [९८१०८]
१०२॥
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि: तृतीय-अध्ययनं "शीतोष्णिय" आरब्धः,
[113]