SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ आगम भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [६], नियुक्ति: [१९७...], [वृत्ति-अनुसार सूत्रांक ९६-१०४] (०१) प्रत वृत्यक [९६१०४] श्रीआचा तं अणं, जं मणितं कर्म, उग्घायणंति वा उपायणंति वा एगट्ठा, 'खेतण्णे जाणओ, जंभणितं कम्मखवणओ, सो मेहावी किच्चं बंधमोक्षरांग सूत्र'जेय बंधपमोक्खमण्णेसी' जे इति अणुद्दिदुस्स, बंधो अट्टविहं कर्म, मिसं मोक्खो पमोक्खो, अप्पा आसवबंधस्स मोक्खं । पितादि चूर्णिः | अण्योसति बंधपमोक्खअण्णेसी, जं भणितं मग्गति, तस्सेसी तहि जंएतं भणितं कसलेग बंधमोक्खविहाणं, सो किंबंधो मोक्खो, ॥१०॥ | भण्णति 'कुसले पुण णो बद्धे णो मुक्के दबकुसला भावकुसला तहेव भाणियब्वा, पुण बिसेसणे, किं विसेसेइ ?, अन्नेवि | कुसला साहू, अयं तु तित्थगरकेवली अधिगतो, सो चउहिं घाइकम्मेहिं मुक्कत्ता व पद्धो भवोवग्गहेहि य बद्धताण मुक्को, अहवा बज्झम्भतरसावञ्जगंधस्स मुक्कचा मुक्को, भवोवग्गहकम्मेहि अमुकचा ण मुको, अहवा अण्योवि साहू अप्पसत्थेहिं भावेहि अण्णा|णविरतमिच्छत्तेहि मुक्का, पसत्थेहिं तु चरिचतबविणयादीहिं अमुक्का, से जंच आरंभेज तेण वा बद्धेण वा उवदिटुं तं किं । अप्पणावि आयिष्ण, जइ वा साहु सिस्सोबदेसो चेव मण्णति, 'से जंच आरंभे 'से' इति तित्थगरो आरभति आयरति घडति | जतति परकमति सम्बकम्मक्खयत्थं संजमतबविणये, विहीकरणं च आरभति, तविवच्चासं न आरभति, अहवा पाणाइवायमादि | अट्ठारसट्ठाणा णारभति, तबिवश्चासं आरभति, जण्ण कदाइवि आरद्धव्वं तं णारभति हिंसाति, जंवा सो भगवं न आरभति तं णारदुब्वं, तं भण्णाति 'छणं छणं परिणाएं छणि हिंसाए जस्स जेगप्पगारेण छणणं भवति जहा सत्थपरिष्णाए एकेकस्स कायस्स सन्थप्पगारा भणिता तं छणं दुविहाए परिणाए, अहवा छगं छणं परियाणादि पाणवहाति अट्ठारमविहपि एक छणपदं, वितियं । || जहण छलिजसि अविहिकहणाए, एतं परिणाय 'लोगसण्णं च लोयस्स मण्णा लोयमण्णा, जं भणितं लोयसुई, चसो आय | सणं च, तं छणणं ण कुज्जा, अप्पोक्मेण-'जह मम ण पियं दुक्खं जाणिय एमेव सब जीवाणं ।' ण हणति, तस्स एवं संबुज्झ दीप अनुक्रम [९८१०८] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार' जिनदासगणि विहिता चूर्णि: [112]
SR No.035051
Book TitleSachoornik Aagam Suttaani 01 Aachaar Churni Aagam 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages399
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy