________________
आगम
भाग-1 "आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [२], नियुक्ति: [२१४...], [वृत्ति-अनुसार सूत्रांक १११-११४/गाथा-२]
(०१)
RNOMITRA
प्रत
वृत्यक
श्रीआचा
D| दंसेति जहा अण्यहि ऊणो ण भवति, सप्णो' अणुण्णओ, अहियं सष्णो णिमणो, पाव हिंसादिसु पावकम्मेसु कायव्वेसु य णियत गंग सूत्र
| णिच्छित वा मण्णो णिमण्यो, जं भणित-तेसु अणायरो, निसण्णाणि या जस पाबाई कम्माई स भवति णिसण्णो, अहबा अपुचूर्णिः | व्याणं अणुवचये पुब्बकम्मेहि णिमण्णेहि, जं भणितं खवणाविक्वेहिं, पढिाइ य 'तेसु कम्मे पावं कोहादि कसाया, अत एव | ॥११७॥
| भण्णनि-'कोहादि माणं हणियाद वीरे' कोहादिग्गहणा कम्मदरिमणं, एवं कोहादिकमाया, कोहपुधगो य माणो तेण कोहादि,
कहं ?, जातिमंतो हीणजाती भणितो पुवं ता कुज्झति, पच्छा मजति, मम एसो जातिं कुलं वा णिंदति अतो कोहादि, अणं| ताणुवं धादि एकेको चउबिहो, सम्बे हणाहि, अणिमण्णकम्मस्म कोहातिपावकम्मपवत्तस्स किं भवति ?, भण्णति-'लोभस्स' पावलोभे वट्टमाणस्त महंतो गरगो भवति, ठितिपरिणामेहि महतो, इह तु ठिती विवक्खिया, वेयणा वा, अप्पइट्ठाणो खित्ततो सब्बखुट्टो, टितिवेयणाहिं महतो, जहा लोभो तहा सेसेहिवि, पायसो लोभेण महतो परगो णिव्यत्तिजति, जेण उरगा पंचमि ।
जंति लोभुकडत्ता य मच्छा मणुगा य समि, अहवा एगग्गहणं, अणेगविचाति एगबहाती य महंतगरगभीतो णिस्सारं माणुसं rel पस्समाणो अणण्णधम्मं चरमाणो छणणउबरतो णिबिदमाणेण अणोमदंसिणा णिसण्णपात्रेण गरगादिभयभीतो 'तम्हा ही वीरे' । ही पादपूरणे, तम्हा इति जं एतं भणितं, धीरो पुख्यमणितो, विरतो नाविरत्ता, जं भणितं विरतिं कुरु, वधो हिंसादिग्रहणा सेसेहिवि, IN सो एवं पिहितस्स योच्छिा , सो तं दम्वेण दिसादि भावे रागादि हिंसाति वा, लहुभूत अप्पाणं कामइत्ति इच्छाकामा गहिता, 12 लहु संजमो अनुद्धतो वा, अहवा उडगतिसाभब्वेवि जीवो कम्मगुरुत्ता मट्टियालित्तअलाउदिट्ठनसामत्थेग उई जाति अमुके, लहुभूतो जाति खीणकम्मा अतो तं लहुभृतं, पटिजइ य 'छिदिना मोतं न हु भूतगामं भूतग्गामो चोद्दसबिहोतं ईरियाइजुत्तो || ११७॥
[१११
११४]
INDIA
दीप अनुक्रम [११५१२४]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[०१], अंग सूत्र-[१] "आचार' जिनदासगणि विहिता चूर्णि:
[129]