________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
...................... मूलं [५९] / गाथा ||७|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सत्राका
[५८)
गाथा
अनुयोसामायिक चतुर्विशतिस्तवो वन्दनं प्रतिक्रमणं कायोत्सर्गः प्रत्याख्यानम् । 'तत्र' तेषु अनन्तरोद्दिष्टेषु षट्सु
वृत्तिः मलधा
अध्ययनेषु मध्ये 'प्रथमम् आद्यमध्ययनं सामायिकम् , आग्रुपन्यासश्चास्य निःशेषचरणादिगुणाधारत्वेन | आवश्यरीया
प्रधानमुक्तिकारणत्वात्, उक्तं च-"सामायिकं गुणानामाधारः खमिव सर्वभावानाम् । न हि सामायिकही- अर्थाधि.
नाश्चरणादिगुणान्विता येन ॥१॥ तस्माजगाद भगवान् सामायिकमेव निरुपमोपायम् । शारीरमानसाने॥४४॥ कदुःखनाशस्य मोक्षस्य ॥२॥" तन बोधादेरधिकमयनं-प्रापणमध्ययनं प्रपञ्चतो वक्ष्यमाणशब्दार्थ, 'सामा
यिक मित्यत्र यः सर्वभूतान्यात्मवत् पश्यति स रागद्वेषवियुक्तः समः तस्याऽऽयः-प्रतिक्षणं ज्ञानादिगुणोत्कर्षप्राप्तिः समायः, समो हि प्रतिक्षणमपूर्वेः ज्ञानदर्शनचरणपर्यायैर्भवाटवीभ्रमणहेतुसंक्लेशविच्छेदकैर्निरुपमसुखहेतुभिः संयुज्यते, समायः प्रयोजनमस्याध्ययनस्य ज्ञानक्रियासमुदायरूपस्येति सामायिक, समाय एवं सामायिक, तस्य सामायिकस्य, 'ण'मिति वाक्यालङ्कारे, 'इमेत्ति अमूनि वक्ष्यमाणलक्षणानि चत्वार्यनुयोगदाराणि भवन्ति, तत्राध्ययनार्थकथनविधिरनुयोगः, द्वाराणीव द्वाराणि महापुरस्येव सामायिकस्यानुयोगार्थ-व्याख्यानार्थ द्वाराण्यनुयोगद्वाराणि, अत्र नगरदृष्टान्तं वर्णयन्त्याचार्याः, यथा हि अकृतद्वारं नगरम
नगरमेव भवति, निर्गमप्रवेशोपायाभावतोऽनधिगमनीयत्वात्, कृतैकद्धिकादिवारमपि दुरधिगम कार्यातिपसत्तये च भवति, चतुर्मूलबारं तु प्रतिद्वारानुगतं सुखाधिगम कार्यानतिपत्तये च संपद्यते, एवं सामायिकपुर
मप्याधिगमोपायद्वारशून्यमशक्याधिगमं स्याद्, एकादिवारानुगतमपि दुरधिगमं भवेत्, सप्रभेदचतुर्दा-8
दीप
अनुक्रम [६८-६९]
~99~