________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
...................... मूलं [५९] / गाथा ||७|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सत्राका
(५८)
गाथा
||१||
रानुगतं तु सुखाधिगमं भवति, अतः फलवाँस्तदधिगमार्थों द्वारोपन्यासः । कानि पुनस्तानीति तदर्शनार्थमाह-तय'त्यादि, तत्रोपक्रमणं-दूरस्थस्य वस्तुनस्तैः तैः प्रतिपादनप्रकारैः समीपमानीय निक्षेपयोग्यताकरणमुपक्रमः, उपक्रान्तं हि-उपक्रमान्तर्गतभेदैर्विचारितं हि निक्षिप्यते नान्यथेति भावः, उपक्रम्यते वा निक्षेपयोग्यं क्रियतेऽनेन गुरुवाग्योगेनेत्युपक्रमः, अथवा उपक्रम्यते अस्मिन् शिष्यश्रवणभावे सतीत्युप
क्रमः, अथवा उपक्रम्यते अस्मादिनीतविनयविनयादित्युपक्रमः, विनयेनाराधितो हि गुरुर्निक्षेपयोग्यं शास्त्रं #करोतीति भावः, तदेवं करणाधिकरणापादानकारकैर्गुरुवाग्योगादयोऽर्थी भेदेनोक्ताः, यदि खेकोऽप्यन्यत-IN कारोऽर्थः करणादिकारकवाच्यत्वेन विवक्ष्यते तथापि न दोषः । एवं निक्षेपणं-शास्त्रादेर्नामस्थापनादिभेदैन्य
सन-व्यवस्थापन निक्षेपः, निक्षिप्यते-नामादिभेदैर्व्यवस्थाप्यते अनेनास्मिन्नस्मादिति वा निक्षेपः, वाच्यार्थविवक्षा तथैव । एवमनुगमनं-सूत्रस्यानुकूलमर्थकधनमनुगमः, अथवा अनुगम्यते व्याख्यायते सूत्रमनेना|स्मिन्नस्यादिति वाऽनुगमः, वाच्यार्थविवक्षा तथैव । एवं नयनं नयो नीयते-परिच्छिद्यते अनेनास्मिन्नम्मादिति वा नया, सर्वत्रानन्तधर्माध्यासिते वस्तुन्येकांशग्राहको बोध इत्यर्थः । अत्र चोपकान्तमेव निक्षेपयोग्यतामानीतमेव निक्षिप्यत इत्युपक्रमानन्तरं निक्षेप उपन्यस्तः, नामादिभेदैनिक्षिप्तमेव चानुगम्यत इति निक्षेपानन्तरमनुगमः, अनुगम्यमानमेव च नयैर्विचार्यते नान्यथेति तदनन्तरं नय इति यथोक्तकमेणोपन्यासः फलवानिति ॥ ५९॥ तत्रोपक्रमो विधा, शास्त्रीय इतरश्च-लोकप्रसिद्धः, तत्रेतराभिधित्सया प्राह
दीप
अनुक्रम [६८-६९]
Jatic
~100~